ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 2
ऋषिः - हिरण्यस्तूपः
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
सना॒ ज्योति॒: सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा । अथा॑ नो॒ वस्य॑सस्कृधि ॥
स्वर सहित पद पाठसना॑ । ज्योतिः॑ । सना॑ । स्वः॑ । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥
स्वर रहित मन्त्र
सना ज्योति: सना स्व१र्विश्वा च सोम सौभगा । अथा नो वस्यसस्कृधि ॥
स्वर रहित पद पाठसना । ज्योतिः । सना । स्वः । विश्वा । च । सोम । सौभगा । अथ । नः । वस्यसः । कृधि ॥ ९.४.२
ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 22; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 22; मन्त्र » 2
विषय - राजा वा शासक के कर्त्तव्य, प्रजा के बल की वृद्धि, ज्ञानवृद्धि और दुष्ट दमन।
भावार्थ -
हे (सोम) ऐश्वर्यवन् ! तू हमें (ज्योतिः सन) प्रकाश दे, (स्वः सन) सुख दे। (विश्वा च सौभगा सन) सब प्रकार के ऐश्वर्य दे। (अथ नः वस्यसः कृधि) हमें सबसे श्रेष्ठ और ऐश्वर्यवान् बना।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, ३, ४, १० गायत्री। २, ५, ८, ९ निचृद् गायत्री। ६, ७ विराड् गायत्री ॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें