Loading...
ऋग्वेद मण्डल - 9 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 2
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    सना॒ ज्योति॒: सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा । अथा॑ नो॒ वस्य॑सस्कृधि ॥

    स्वर सहित पद पाठ

    सना॑ । ज्योतिः॑ । सना॑ । स्वः॑ । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    सना ज्योति: सना स्व१र्विश्वा च सोम सौभगा । अथा नो वस्यसस्कृधि ॥

    स्वर रहित पद पाठ

    सना । ज्योतिः । सना । स्वः । विश्वा । च । सोम । सौभगा । अथ । नः । वस्यसः । कृधि ॥ ९.४.२

    ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 2
    अष्टक » 6; अध्याय » 7; वर्ग » 22; मन्त्र » 2

    भावार्थ -
    हे (सोम) ऐश्वर्यवन् ! तू हमें (ज्योतिः सन) प्रकाश दे, (स्वः सन) सुख दे। (विश्वा च सौभगा सन) सब प्रकार के ऐश्वर्य दे। (अथ नः वस्यसः कृधि) हमें सबसे श्रेष्ठ और ऐश्वर्यवान् बना।

    ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, ३, ४, १० गायत्री। २, ५, ८, ९ निचृद् गायत्री। ६, ७ विराड् गायत्री ॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top