Loading...
ऋग्वेद मण्डल - 9 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 1
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रव॑: । अथा॑ नो॒ वस्य॑सस्कृधि ॥

    स्वर सहित पद पाठ

    सना॑ । च॒ । सो॒म॒ । जेषि॑ । च॒ । पव॑मान । महि॑ । श्रवः॑ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    सना च सोम जेषि च पवमान महि श्रव: । अथा नो वस्यसस्कृधि ॥

    स्वर रहित पद पाठ

    सना । च । सोम । जेषि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि ॥ ९.४.१

    ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 1
    अष्टक » 6; अध्याय » 7; वर्ग » 22; मन्त्र » 1

    भावार्थ -
    हे (पवमान) पवित्र करने हारे वा राज्याभिषेक विधि से पावन किये जाने हारे ! तू हमें (महि श्रवः सन च) बड़ा भारी ज्ञानोपदेश, यश और धन प्रदान कर। स्वयं प्राप्त कर और (जेषि च) विजय कर (अथ नः वस्यसः कृधि) हमें उत्तम २ धन सम्पन्न करा।

    ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, ३, ४, १० गायत्री। २, ५, ८, ९ निचृद् गायत्री। ६, ७ विराड् गायत्री ॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top