ऋग्वेद - मण्डल 9/ सूक्त 40/ मन्त्र 1
पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः । शु॒म्भन्ति॒ विप्रं॑ धी॒तिभि॑: ॥
स्वर सहित पद पाठपु॒ना॒नः । अ॒क्र॒मी॒त् । अ॒भि । विश्वाः॑ । मृधः॑ । विऽच॑र्षणिः । शु॒म्भन्ति॑ । विप्र॑म् । धी॒तिऽभिः॑ ॥
स्वर रहित मन्त्र
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभि: ॥
स्वर रहित पद पाठपुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विऽचर्षणिः । शुम्भन्ति । विप्रम् । धीतिऽभिः ॥ ९.४०.१
ऋग्वेद - मण्डल » 9; सूक्त » 40; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 30; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 30; मन्त्र » 1
विषय - पवमान सोम।
भावार्थ -
(विचर्षणिः) ज्ञानों, लोकों का द्रष्टा (पुनानः) पवित्र करता हुआ वह (विश्वाः मृधः) सब हिंसाकारी, वाधक वृत्तियों का (अभि अक्रमीत्) आगे बढ़कर मुकाबला, साम्मुख्य करता है उसी (विप्रं) कर्मनिष्ठ विद्वान् ज्ञानी पुरुष को (धीतिभिः शुम्भन्ति) उत्तम स्तुतियों और कर्मों द्वारा सुशोभित करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहन्मतिर्ऋषिः। पवमानः सोमो देवता॥ छन्दः- १, २ गायत्री। ३-६ निचृद् गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें