ऋग्वेद - मण्डल 9/ सूक्त 40/ मन्त्र 3
नू नो॑ र॒यिं म॒हामि॑न्दो॒ऽस्मभ्यं॑ सोम वि॒श्वत॑: । आ प॑वस्व सह॒स्रिण॑म् ॥
स्वर सहित पद पाठनु । नः॒ । र॒यिम् । म॒हाम् । इ॒न्दो॒ इति॑ । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ । आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥
स्वर रहित मन्त्र
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वत: । आ पवस्व सहस्रिणम् ॥
स्वर रहित पद पाठनु । नः । रयिम् । महाम् । इन्दो इति । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम् ॥ ९.४०.३
ऋग्वेद - मण्डल » 9; सूक्त » 40; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 30; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 30; मन्त्र » 3
विषय - जीव को परमेश्वर की ओर जाने का उपदेश।
भावार्थ -
हे (सोम) रसस्वरूप ! (इन्दो) ऐश्वर्यवन् ! (नू) शीघ्र ही तू (विश्वतः) सब ओर से (महान्) बड़े भारी (सहस्रिणं) हज़ारों के स्वामी (रयिम्) सुखप्रद, दानशील, ऐश्वर्यवान् को (नः आ पवस्व) ऐश्वर्यवत् हमें प्राप्त करा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहन्मतिर्ऋषिः। पवमानः सोमो देवता॥ छन्दः- १, २ गायत्री। ३-६ निचृद् गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें