ऋग्वेद - मण्डल 9/ सूक्त 44/ मन्त्र 1
प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि । अ॒भि दे॒वाँ अ॒यास्य॑: ॥
स्वर सहित पद पाठप्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । तने॑ । ऊ॒र्मिम् । न । बिभ्र॑त् । अ॒र्ष॒सि॒ । अ॒भि । दे॒वान् । अ॒यास्यः॑ ॥
स्वर रहित मन्त्र
प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि । अभि देवाँ अयास्य: ॥
स्वर रहित पद पाठप्र । नः । इन्दो इति । महे । तने । ऊर्मिम् । न । बिभ्रत् । अर्षसि । अभि । देवान् । अयास्यः ॥ ९.४४.१
ऋग्वेद - मण्डल » 9; सूक्त » 44; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 1; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 1; मन्त्र » 1
विषय - पवमान सोम।
भावार्थ -
हे (इन्दो) ऐश्वर्यवन् ! तू (अयास्यः) मुख्य प्राण रूप होर (महे तने) बड़े भारी ऐश्वर्य को प्राप्त करने के लिये (ऊर्मिं न) तरंग के समान उत्साह को धारण करता हुआ, (नः देवान् अभि अर्षसि) तुझे चाहने वाले हमें तू प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - यास्य ऋषिः॥ पवमानः सोमो देवता॥ छन्दः-१ निचृद् गायत्री। २-६ गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें