ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 6
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे । सोम॒ रास्व॑ सु॒वीर्य॑म् ॥
स्वर सहित पद पाठपव॑स्व । वाज॑ऽसातये । विप्र॑स्य । गृ॒ण॒तः । वृ॒धे । सोम॑ । रास्व॑ । सु॒ऽवीर्य॑म् ॥
स्वर रहित मन्त्र
पवस्व वाजसातये विप्रस्य गृणतो वृधे । सोम रास्व सुवीर्यम् ॥
स्वर रहित पद पाठपवस्व । वाजऽसातये । विप्रस्य । गृणतः । वृधे । सोम । रास्व । सुऽवीर्यम् ॥ ९.४३.६
ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 6
विषय - उससे सुखों और बलों की याचना।
भावार्थ -
हे सोम ऐश्वर्यवन् ! तू (गृणतः विप्रस्य) स्तुति करने वाले विद्वान् जन को (वाज-सातये) ऐश्वर्य देने और उसकी (वृधे) वृद्धि के लिये (पवस्व) प्राप्त हो उस पर सुखों की वर्षा कर और (सु-वीर्यम् रास्व) उत्तम बल दे। इति त्रयस्त्रिंशो वर्गः। इत्यष्टमोऽध्यायः॥ इति षष्ठोऽकः समाप्तः।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मेध्यातिथिर्ऋषिः॥ पवमानः सोमो देवता॥ छन्दः- १, २, ४, ५ गायत्री । ३, ६ निचृद् गायत्री॥
इस भाष्य को एडिट करें