Loading...
ऋग्वेद मण्डल - 9 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 43/ मन्त्र 5
    ऋषिः - मेध्यातिथिः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ । यदक्षा॒रति॑ देव॒युः ॥

    स्वर सहित पद पाठ

    इन्दुः॑ । अत्यः॑ । न । वा॒ज॒ऽसृत् । कनि॑क्रन्ति । प॒वित्रे॑ । आ । यत् । अक्षाः॑ । अति॑ । दे॒व॒ऽयुः ॥


    स्वर रहित मन्त्र

    इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ । यदक्षारति देवयुः ॥

    स्वर रहित पद पाठ

    इन्दुः । अत्यः । न । वाजऽसृत् । कनिक्रन्ति । पवित्रे । आ । यत् । अक्षाः । अति । देवऽयुः ॥ ९.४३.५

    ऋग्वेद - मण्डल » 9; सूक्त » 43; मन्त्र » 5
    अष्टक » 6; अध्याय » 8; वर्ग » 33; मन्त्र » 5

    भावार्थ -
    (वाजसृत् अत्यः) संग्राम में जाने वाले अश्व के समान तू (देवयुः) विद्वानों को चाहने वाला, (यत्) जब तू (पवित्रे) पवित्र पद पर (इन्दुः) अति आह्लादजनक होकर (कनिक्रन्ति) शासन करता है तब (अति अक्षाः) सब से बढ़ जाता है।

    ऋषि | देवता | छन्द | स्वर - मेध्यातिथिर्ऋषिः॥ पवमानः सोमो देवता॥ छन्दः- १, २, ४, ५ गायत्री । ३, ६ निचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top