Loading...
ऋग्वेद मण्डल - 9 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 46/ मन्त्र 3
    ऋषिः - अयास्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    ए॒ते सोमा॑स॒ इन्द॑व॒: प्रय॑स्वन्तश्च॒मू सु॒ताः । इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥

    स्वर सहित पद पाठ

    ए॒ते । सोमा॑सः । इन्द॑वः । प्रय॑स्वन्तः । च॒मू इति॑ । सु॒ताः । इन्द्र॑म् । व॒र्ध॒न्ति॒ । कर्म॑ऽभिः ॥


    स्वर रहित मन्त्र

    एते सोमास इन्दव: प्रयस्वन्तश्चमू सुताः । इन्द्रं वर्धन्ति कर्मभिः ॥

    स्वर रहित पद पाठ

    एते । सोमासः । इन्दवः । प्रयस्वन्तः । चमू इति । सुताः । इन्द्रम् । वर्धन्ति । कर्मऽभिः ॥ ९.४६.३

    ऋग्वेद - मण्डल » 9; सूक्त » 46; मन्त्र » 3
    अष्टक » 7; अध्याय » 1; वर्ग » 3; मन्त्र » 3

    भावार्थ -
    (एते) ये (सोमासः) बल वीर्य से युक्त, (इन्दवः) तेजस्वी, निष्णात (सुताः) अभिषिक्त, (प्रयस्वन्तः) विशेष यत्नशील जन, (चमू) सेना में नियुक्त होकर (कर्मभिः) अपने २ कर्मों से (इन्द्रं वर्धन्ति) शत्रुहन्ता सेनापति को बढ़ाते हैं।

    ऋषि | देवता | छन्द | स्वर - अयास्य ऋषिः॥ पवमानः सोमो देवता। छन्द:- १ ककुम्मती गायत्री। २, ४, ६ निचृद् गायत्री। ३, ५ गायत्री॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top