ऋग्वेद - मण्डल 9/ सूक्त 46/ मन्त्र 3
ए॒ते सोमा॑स॒ इन्द॑व॒: प्रय॑स्वन्तश्च॒मू सु॒ताः । इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥
स्वर सहित पद पाठए॒ते । सोमा॑सः । इन्द॑वः । प्रय॑स्वन्तः । च॒मू इति॑ । सु॒ताः । इन्द्र॑म् । व॒र्ध॒न्ति॒ । कर्म॑ऽभिः ॥
स्वर रहित मन्त्र
एते सोमास इन्दव: प्रयस्वन्तश्चमू सुताः । इन्द्रं वर्धन्ति कर्मभिः ॥
स्वर रहित पद पाठएते । सोमासः । इन्दवः । प्रयस्वन्तः । चमू इति । सुताः । इन्द्रम् । वर्धन्ति । कर्मऽभिः ॥ ९.४६.३
ऋग्वेद - मण्डल » 9; सूक्त » 46; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 3; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 3; मन्त्र » 3
विषय - तेजस्वी पुरुषों का राजा के बल वृद्धि करने का कर्त्तव्य।
भावार्थ -
(एते) ये (सोमासः) बल वीर्य से युक्त, (इन्दवः) तेजस्वी, निष्णात (सुताः) अभिषिक्त, (प्रयस्वन्तः) विशेष यत्नशील जन, (चमू) सेना में नियुक्त होकर (कर्मभिः) अपने २ कर्मों से (इन्द्रं वर्धन्ति) शत्रुहन्ता सेनापति को बढ़ाते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अयास्य ऋषिः॥ पवमानः सोमो देवता। छन्द:- १ ककुम्मती गायत्री। २, ४, ६ निचृद् गायत्री। ३, ५ गायत्री॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें