ऋग्वेद - मण्डल 9/ सूक्त 50/ मन्त्र 1
उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः । वा॒णस्य॑ चोदया प॒विम् ॥
स्वर सहित पद पाठउत् । ते॒ । शुष्मा॑सः । ई॒र॒ते॒ । सिन्धोः॑ । ऊ॒र्मेःऽइ॑व । स्व॒नः । वा॒णस्य॑ । चो॒द॒य॒ । प॒विम् ॥
स्वर रहित मन्त्र
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः । वाणस्य चोदया पविम् ॥
स्वर रहित पद पाठउत् । ते । शुष्मासः । ईरते । सिन्धोः । ऊर्मेःऽइव । स्वनः । वाणस्य । चोदय । पविम् ॥ ९.५०.१
ऋग्वेद - मण्डल » 9; सूक्त » 50; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 7; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 7; मन्त्र » 1
विषय - पवमान सोम। विद्वान् और राजा के कर्त्तव्य ज्ञानोपदेश और शस्त्र प्रयोग।
भावार्थ -
हे प्रभो ! हे राजन् ! (ते शुष्मासः) तेरे नाना बल, सैन्यगण (उत् इरते) उठते हैं और (सिन्धोः ऊर्मेः इब स्वनः) सागर (की तरङ्ग के समान तेरा शब्द ऊपर उठे। तू (वाणस्य पविम् चोदय) वेद वाणी के पवित्र ज्ञान का उपदेश कर। तू (वाणस्य पविम् चोदय) वाण के प्रेरक डोरी को चला। वा (वाणस्य) शत्रुहिंसक दल के (पविम्) बल को (चोदय) प्रेरित कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - उचथ्य ऋषिः। पवमानः सोमो देवता॥ छन्द:- १, २, ४, ५ गायत्री। ३ निचृद् गायत्री॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें