Loading...
ऋग्वेद मण्डल - 9 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 49/ मन्त्र 5
    ऋषिः - कविभार्गवः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् । प्र॒त्न॒वद्रो॒चय॒न्रुच॑: ॥

    स्वर सहित पद पाठ

    पव॑मानः । अ॒सि॒स्य॒द॒त् । रक्षां॑सि । अ॒प॒ऽजङ्घ॑नत् । प्र॒त्न॒ऽवत् । रो॒चय॑न् । रुचः॑ ॥


    स्वर रहित मन्त्र

    पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् । प्रत्नवद्रोचयन्रुच: ॥

    स्वर रहित पद पाठ

    पवमानः । असिस्यदत् । रक्षांसि । अपऽजङ्घनत् । प्रत्नऽवत् । रोचयन् । रुचः ॥ ९.४९.५

    ऋग्वेद - मण्डल » 9; सूक्त » 49; मन्त्र » 5
    अष्टक » 7; अध्याय » 1; वर्ग » 6; मन्त्र » 5

    भावार्थ -
    तू (प्रत्नवत्) पुरातन प्रभु के समान (रुचः रोचयन्) कान्तियों को प्रकाशित करता हुआ (पवमानः) पवित्र होता हुआ, (असिष्यदत्) वेग से गमन करे, और (रक्षांसि अप जंघनत्) दुष्ट पुरुषों का नाश करे। इति षष्ठो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - कविर्भार्गव ऋषिः॥ पवमानः सोमो देवता॥ छन्द:- १, ४, ५ निचृद् गायत्री। २, ३ गायत्री॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top