ऋग्वेद - मण्डल 9/ सूक्त 49/ मन्त्र 4
स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या । दे॒वास॑: शृ॒णव॒न्हि क॑म् ॥
स्वर सहित पद पाठसः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय॑म् । प॒वित्र॑म् । धा॒व॒ । धार॑या । दे॒वासः॑ । शृ॒णव॑न् । हि । क॒म् ॥
स्वर रहित मन्त्र
स न ऊर्जे व्य१व्ययं पवित्रं धाव धारया । देवास: शृणवन्हि कम् ॥
स्वर रहित पद पाठसः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया । देवासः । शृणवन् । हि । कम् ॥ ९.४९.४
ऋग्वेद - मण्डल » 9; सूक्त » 49; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 6; मन्त्र » 4
अष्टक » 7; अध्याय » 1; वर्ग » 6; मन्त्र » 4
विषय - जलधारा से अन्न के तुल्य वाणी से ज्ञानप्राप्ति की प्रार्थना।
भावार्थ -
(सः) वह तू (धारया ऊर्जे) अन्न की वृद्धि के लिये जल धारावत् (धारया) वाणी से (नः ऊर्जे) हमारे बल की वृद्धि के लिये (अव्ययं पवित्रं वि धाव) अक्षय, पवित्र ज्ञान प्राप्त करा। जिसे (देवासः शृणवन् हि) श्रवण किया करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कविर्भार्गव ऋषिः॥ पवमानः सोमो देवता॥ छन्द:- १, ४, ५ निचृद् गायत्री। २, ३ गायत्री॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें