Loading...
ऋग्वेद मण्डल - 9 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 49/ मन्त्र 4
    ऋषिः - कविभार्गवः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या । दे॒वास॑: शृ॒णव॒न्हि क॑म् ॥

    स्वर सहित पद पाठ

    सः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय॑म् । प॒वित्र॑म् । धा॒व॒ । धार॑या । दे॒वासः॑ । शृ॒णव॑न् । हि । क॒म् ॥


    स्वर रहित मन्त्र

    स न ऊर्जे व्य१व्ययं पवित्रं धाव धारया । देवास: शृणवन्हि कम् ॥

    स्वर रहित पद पाठ

    सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया । देवासः । शृणवन् । हि । कम् ॥ ९.४९.४

    ऋग्वेद - मण्डल » 9; सूक्त » 49; मन्त्र » 4
    अष्टक » 7; अध्याय » 1; वर्ग » 6; मन्त्र » 4

    भावार्थ -
    (सः) वह तू (धारया ऊर्जे) अन्न की वृद्धि के लिये जल धारावत् (धारया) वाणी से (नः ऊर्जे) हमारे बल की वृद्धि के लिये (अव्ययं पवित्रं वि धाव) अक्षय, पवित्र ज्ञान प्राप्त करा। जिसे (देवासः शृणवन् हि) श्रवण किया करें।

    ऋषि | देवता | छन्द | स्वर - कविर्भार्गव ऋषिः॥ पवमानः सोमो देवता॥ छन्द:- १, ४, ५ निचृद् गायत्री। २, ३ गायत्री॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top