Loading...
ऋग्वेद मण्डल - 9 के सूक्त 6 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 6/ मन्त्र 3
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ । अ॒भि वाज॑मु॒त श्रव॑: ॥

    स्वर सहित पद पाठ

    अ॒भि । त्यम् । पू॒र्व्यम् । मद॑म् । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ । अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥


    स्वर रहित मन्त्र

    अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ । अभि वाजमुत श्रव: ॥

    स्वर रहित पद पाठ

    अभि । त्यम् । पूर्व्यम् । मदम् । सुवानः । अर्ष । पवित्रे । आ । अभि । वाजम् । उत । श्रवः ॥ ९.६.३

    ऋग्वेद - मण्डल » 9; सूक्त » 6; मन्त्र » 3
    अष्टक » 6; अध्याय » 7; वर्ग » 26; मन्त्र » 3

    भावार्थ -
    हे शासक ! (त्यं) उस (पूर्व्यं मर्द) सर्वश्रेष्ठ आनन्द को (अभि सुवानः) उत्पन्न करता हुआ और (वाजम् उत श्रवः) ऐश्वर्य, अन्न और ज्ञान वा यश को भी (अभि सुवानः) उत्पन्न करता हुआ तू (पवित्रे) राष्ट्र भर को पवित्र करने वाले, शुद्ध-पवित्र राज्य पद पर (आ अर्ष) प्राप्त हो।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवता वा ऋषिः॥ पवमानः सोमो देवता॥ छन्दः— १, २, ७ निचृद्र गायत्री। ३, ६, ९ गायत्री। ८ विराड् गायत्री॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top