Loading...
ऋग्वेद मण्डल - 9 के सूक्त 6 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 6/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर । अ॒भि वा॒जिनो॒ अर्व॑तः ॥

    स्वर सहित पद पाठ

    अ॒भि । त्यम् । मद्य॑म् । मद॑म् । इन्दो॒ इति॑ । इन्द्रः॑ । इति॑ । क्ष॒र॒ । अ॒भि । वा॒जिनः॑ । अर्व॑तः ॥


    स्वर रहित मन्त्र

    अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर । अभि वाजिनो अर्वतः ॥

    स्वर रहित पद पाठ

    अभि । त्यम् । मद्यम् । मदम् । इन्दो इति । इन्द्रः । इति । क्षर । अभि । वाजिनः । अर्वतः ॥ ९.६.२

    ऋग्वेद - मण्डल » 9; सूक्त » 6; मन्त्र » 2
    अष्टक » 6; अध्याय » 7; वर्ग » 26; मन्त्र » 2

    भावार्थ -
    हे (इन्दो) ऐश्वर्यवन् ! तू (इन्द्रः) ऐश्वर्यवान् है, (इति) इसलिये ही तू (त्यं मद्यम्) उस हर्षजनक (मदं) आनन्द को (अभि क्षर) सब ओर प्रवाहित कर और (वाजिनः अर्वतः) वेगवान्, बलवान्, शत्रुहिंसक जनों को भी प्रजा के रक्षार्थ (अभि क्षर) सब ओर भेज।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवता वा ऋषिः॥ पवमानः सोमो देवता॥ छन्दः— १, २, ७ निचृद्र गायत्री। ३, ६, ९ गायत्री। ८ विराड् गायत्री॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top