Loading...
ऋग्वेद मण्डल - 9 के सूक्त 6 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 6/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः । अव्यो॒ वारे॑ष्वस्म॒युः ॥

    स्वर सहित पद पाठ

    म॒न्द्रया॑ । सो॒म॒ । धार॑या । वृषा॑ । प॒व॒स्व॒ । दे॒व॒ऽयुः । अव्यः॑ । वारे॑षु । अ॒स्म॒ऽयुः ॥


    स्वर रहित मन्त्र

    मन्द्रया सोम धारया वृषा पवस्व देवयुः । अव्यो वारेष्वस्मयुः ॥

    स्वर रहित पद पाठ

    मन्द्रया । सोम । धारया । वृषा । पवस्व । देवऽयुः । अव्यः । वारेषु । अस्मऽयुः ॥ ९.६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 6; मन्त्र » 1
    अष्टक » 6; अध्याय » 7; वर्ग » 26; मन्त्र » 1

    भावार्थ -
    हे (सोम) ऐश्वर्यवन् ! तू (वारेषु) वरणीय पदों, और वारण करने योग्य शत्रुओं के बीच में भी (अस्मयुः) हमारा प्रिय, (अव्यः) रक्षक, स्नेही और (देवयुः) विद्वान् वीरों को चाहता हुआ, (वृषा) बलवान् होकर (मन्द्रया धारया) हर्षजनक वाणी से (पवस्व) हमें प्राप्त हो। हमें पवित्र कर।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवता वा ऋषिः॥ पवमानः सोमो देवता॥ छन्दः— १, २, ७ निचृद्र गायत्री। ३, ६, ९ गायत्री। ८ विराड् गायत्री॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top