ऋग्वेद - मण्डल 9/ सूक्त 5/ मन्त्र 11
ऋषिः - असितः काश्यपो देवलो वा
देवता - आप्रियः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
विश्वे॑ देवा॒: स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त । वा॒युर्बृह॒स्पति॒: सूर्यो॒ऽग्निरिन्द्र॑: स॒जोष॑सः ॥
स्वर सहित पद पाठविश्वे॑ । देवाः॑ । स्वाहा॑ऽकृतिम् । पव॑मानस्य । आ । ग॒त॒ । वा॒युः । बृह॒स्पतिः॑ । सूर्यः॑ । अ॒ग्निः । इन्द्रः॑ स॒जोष॑सः ॥
स्वर रहित मन्त्र
विश्वे देवा: स्वाहाकृतिं पवमानस्या गत । वायुर्बृहस्पति: सूर्योऽग्निरिन्द्र: सजोषसः ॥
स्वर रहित पद पाठविश्वे । देवाः । स्वाहाऽकृतिम् । पवमानस्य । आ । गत । वायुः । बृहस्पतिः । सूर्यः । अग्निः । इन्द्रः सजोषसः ॥ ९.५.११
ऋग्वेद - मण्डल » 9; सूक्त » 5; मन्त्र » 11
अष्टक » 6; अध्याय » 7; वर्ग » 25; मन्त्र » 6
अष्टक » 6; अध्याय » 7; वर्ग » 25; मन्त्र » 6
विषय - तेजस्वी जनों की अभिषिक्त राजा से मान प्राप्ति ।
भावार्थ -
(वायुः) वायुवत् बलशाली, (बृहस्पतिः) वेदवाणी का पालक, (सूर्यः) सूर्यवत् तेजस्वी, सर्वप्रकाशक, (अग्निः) अग्रणी नायक (इन्द्रः) ऐश्वर्यवान् वर्ग (विश्वे देवाः) सब विद्वान् वीर (सजोषसः) परस्पर समान प्रीतियुक्त होकर (पवमानस्य) उक्त अभिषेक योग्य, प्रजा को पावनकारक राजा के (स्वाहा-कृतिम्) उत्तम वाणी धन आदि दान एवं मान को (आ गत) प्राप्त हों। इति पञ्चविंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवता वा ऋषिः। आप्रियो देवता ॥ छन्द:-- १, २, ४-६ गायत्री। ३, ७ निचृद गायत्री। ८ निचृदनुष्टुप्। ९, १० अनुष्टुप्। ११ विराडनुष्टुप्॥ एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें