Loading...
ऋग्वेद मण्डल - 9 के सूक्त 5 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 5/ मन्त्र 10
    ऋषिः - असितः काश्यपो देवलो वा देवता - आप्रियः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या । स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥

    स्वर सहित पद पाठ

    वन॒स्पति॑म् । प॒व॒मा॒न॒ । मध्वा॑ । सम् । अ॒ङ्ग्धि॒ । धार॑या । स॒हस्र॑ऽवल्शम् । हरि॑तम् । भ्राज॑मानम् । हि॒र॒ण्यय॑म् ॥


    स्वर रहित मन्त्र

    वनस्पतिं पवमान मध्वा समङ्ग्धि धारया । सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् ॥

    स्वर रहित पद पाठ

    वनस्पतिम् । पवमान । मध्वा । सम् । अङ्ग्धि । धारया । सहस्रऽवल्शम् । हरितम् । भ्राजमानम् । हिरण्ययम् ॥ ९.५.१०

    ऋग्वेद - मण्डल » 9; सूक्त » 5; मन्त्र » 10
    अष्टक » 6; अध्याय » 7; वर्ग » 25; मन्त्र » 5

    भावार्थ -
    हे (पवमान) पवित्र करने हारे ! (मध्वा धारया) जल की धारा से जिस प्रकार (सहस्र-वल्शं हरितम् वनस्पतिं समंजते) हज़ारों कल्लों वाले हरे पेड़ को सींचा जाता है उसी प्रकार तू (वनस्पतिं) ऐश्वर्यौ, तेजों के पालक, वटादिवत् आश्रितों के पालक (सहस्र-वल्शं) सहस्रों शाखाओं से युक्त, (हरितम्) हरे भरे, भवभय-दुःखहारी, (हिरण्ययम्) हित और रमणीय, सुवर्णादि से आढ्य, (भ्राजमानं) तेजस्वी राष्ट्रकुल को (मध्वा धारया) मधुर वचन, अन्न, ज्ञान और धारा अर्थात् दण्ड-विधान रूप वाणी और जलधारा नहर आदि से (सम अङ्धि) अच्छी प्रकार उज्ज्वल कर, पूजित कर और सेचन कर।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवता वा ऋषिः। आप्रियो देवता ॥ छन्द:-- १, २, ४-६ गायत्री। ३, ७ निचृद गायत्री। ८ निचृदनुष्टुप्। ९, १० अनुष्टुप्। ११ विराडनुष्टुप्॥ एकादशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top