Loading...
ऋग्वेद मण्डल - 9 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 68/ मन्त्र 10
    ऋषिः - वत्सप्रिर्भालन्दनः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ए॒वा न॑: सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥

    स्वर सहित पद पाठ

    ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । वयः॑ । दध॑त् । चि॒त्रऽत॑मम् । प॒व॒स्व॒ । अ॒द्वे॒षे । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥


    स्वर रहित मन्त्र

    एवा न: सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥

    स्वर रहित पद पाठ

    एव । नः । सोम । परिऽसिच्यमानः । वयः । दधत् । चित्रऽतमम् । पवस्व । अद्वेषे । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥ ९.६८.१०

    ऋग्वेद - मण्डल » 9; सूक्त » 68; मन्त्र » 10
    अष्टक » 7; अध्याय » 2; वर्ग » 20; मन्त्र » 5

    भावार्थ -
    हे (सोम) ऐश्वर्यवन् जगत् का शासन करने वाले ! तू (परि-सिच्यमानः) सब प्रकार से परिषिक्त होकर, स्तुति किया जाकर (चित्रतमं वयः दधत्) अति अद्भुत बल-वीर्य, को धारण करता हुआ (पवस्व) हमें प्राप्त हो। हम (द्यावा-पृथिवी) आकाश और भूमि के समान अप्रीति भावों से रहित माता पिताओं को (हुवेम) प्राप्त करें उनका आदर करें और हे (देवाः) वीर विद्वान् जनो ! (अस्मे सुवीरं रयिम् धत्त) हमें उत्तम पुत्र, वीर जन सहित ऐश्वर्य प्रदान करो। इति दशमो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - वत्सप्रिर्भालन्दनं ऋषिः। पवमानः सोमो देवता ॥ छन्द:– १, ३, ६, ७ निचृज्जगती। २,४, ५, ९ जगती। ८ विराड् जगती। १० त्रिष्टुप्। दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top