ऋग्वेद - मण्डल 9/ सूक्त 7/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रिय॑: । वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥
स्वर सहित पद पाठअसृ॑ग्रम् । इन्द॑वः । प॒था । धर्म॑न् । ऋ॒तस्य॑ । सु॒ऽश्रिय॑ह् । वि॒दा॒नाः । अ॒स्य॒ । योज॑नम् ॥
स्वर रहित मन्त्र
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रिय: । विदाना अस्य योजनम् ॥
स्वर रहित पद पाठअसृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुऽश्रियह् । विदानाः । अस्य । योजनम् ॥ ९.७.१
ऋग्वेद - मण्डल » 9; सूक्त » 7; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 28; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 28; मन्त्र » 1
विषय - पवमान सोम। उत्तम जनों का धर्म नियमों का निर्माण और अनुवर्त्तन।
भावार्थ -
(सु-श्रियः) उत्तम शोभायुक्त, सम्पन्न, (इन्दवः) स्नेही ऐश्वर्ययुक्त जन (ऋतस्य पथा) सत्य के मार्ग से ही (अस्य) इसके (ऋतस्य) सत्य ज्ञान वेद के (योजनम्) योग अर्थात् प्रयोग को (विदानाः) जानते हुए, (धर्मन्) धर्म मार्ग में ही (असृग्रम्) स्वयं चलें। वा (धर्मन् असृग्रम्) धर्मों, नियमों का निर्माण करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, ३, ५–९ गायत्री। २ निचृद् गायत्री। ४ विराड् गायत्री॥ नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें