Loading...
ऋग्वेद मण्डल - 9 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 72/ मन्त्र 1
    ऋषिः - हरिमन्तः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभि॑: क॒लशे॒ सोमो॑ अज्यते । उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रिय॑: ॥

    स्वर सहित पद पाठ

    हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ । उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥


    स्वर रहित मन्त्र

    हरिं मृजन्त्यरुषो न युज्यते सं धेनुभि: कलशे सोमो अज्यते । उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रिय: ॥

    स्वर रहित पद पाठ

    हरिम् । मृजन्ति । अरुषः । न । युज्यते । सम् । धेनुऽभिः । कलशे । सोमः । अज्यते । उत् । वाचम् । ईरयति । हिन्वते । मती । पुरुऽस्तुतस्य । कति । चित् । परिऽप्रियः ॥ ९.७२.१

    ऋग्वेद - मण्डल » 9; सूक्त » 72; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 27; मन्त्र » 1

    भावार्थ -
    प्रजाजन (हरिम्) सबके मनों और दुःखों को हरने वाले का (मृजन्ति) अभिषेक करते हैं। वह (अरुषः न) वेगवान् अश्व वा सूर्य के समान (धेनुभिः) प्रसन्न करने वाली वाणियों द्वारा (सं युज्यते) रथ में अश्व के तुल्य, राष्ट्रकार्य में (सं युज्यते) नियुक्त किया जाता है। और यह (सोमः) उत्तम ऐश्वर्य का स्वामी अभिषेक योग्य, राष्ट्र-भार को वहन करने वाली शक्ति का स्वामी, वा उसका इच्छुक शास्ता जन, (कलशे) राष्ट्र में (अज्यते) प्रकाशित होता है, वा सन्मार्ग पर चलाया वा सुशोभित किया जाता है। वह (हिन्वते) उसको बढ़ाने वाले प्रजाजन के हितार्थ (वाचम् उत् ईरयति) उत्तम प्रभुवाणी का उपदेश करता है। (पुरु-स्तुतस्य) बहुत से प्रशंसित जन की (मती) ज्ञान वा बुद्धि द्वारा (कतिचित्) कितने ही (परिप्रियः) सबको प्रसन्न करने वाले कार्य करता है।

    ऋषि | देवता | छन्द | स्वर - हरिमन्त ऋषिः॥ पवमानः सोमो देवता॥ छन्द:-१—३, ६, ७ निचृज्जगती। ४, ८ जगती। ५ विराड् जगती। ९ पादनिचृज्जगती॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top