Loading...
ऋग्वेद मण्डल - 9 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 72/ मन्त्र 5
    ऋषिः - हरिमन्तः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते । आप्रा॒: क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरि॑: ॥

    स्वर सहित पद पाठ

    नृबा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ । आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥


    स्वर रहित मन्त्र

    नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते । आप्रा: क्रतून्त्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वो३रासदद्धरि: ॥

    स्वर रहित पद पाठ

    नृबाहुऽभ्याम् । चोदितः । धारया । सुतः । अनुऽस्वधम् । पवते । सोमः । इन्द्र । ते । आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुऽसत् । चम्वोः । आ । असदत् । हरिः ॥ ९.७२.५

    ऋग्वेद - मण्डल » 9; सूक्त » 72; मन्त्र » 5
    अष्टक » 7; अध्याय » 2; वर्ग » 27; मन्त्र » 5

    भावार्थ -
    हे सेनापति सोम ! हे (इन्द्र) ऐश्वर्यवन् ! (ते) तेरा (सोमः) बल-वीर्य (नृ-बाहुभ्याम्) नायक वीर पुरुषों की बाहुओं से (चोदितः) प्रेरित और (अनु-स्वधम्) अपने २ कर्मसामर्थ्य, भरण-पोषण वा वेतन अनुसार (धारया) राजाज्ञा, वा वेदवाणी द्वारा (सुतः) शिष्यवद् अनुशासित, शिक्षित होकर (ते पवते) तेरे लिये कार्य करता है। तू (क्रतून् आ अपाः) नाना कर्मों को पूर्ण कर। और (अध्वरे) हिंसारहित, युद्ध अर्थात् साम, दान, भेद द्वारा शत्रु-हनन कार्य और अध्वर अर्थात् प्रजापालन के कार्य में (मतीः) समस्त बुद्धियों को (सम् अजैः) सम्यक् प्रकार से विजय कर। (द्रुसत् वेः न) वृक्ष पर बैठे पक्षी के समान तू भी (हरिः) सर्वप्रिय, वा सूर्यवत् होकर (चम्वोः आसदत्) दोनों सेनाओं के ऊपर अध्यक्ष होकर रह। इति सप्तत्रिंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - हरिमन्त ऋषिः॥ पवमानः सोमो देवता॥ छन्द:-१—३, ६, ७ निचृज्जगती। ४, ८ जगती। ५ विराड् जगती। ९ पादनिचृज्जगती॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top