Loading...
ऋग्वेद मण्डल - 9 के सूक्त 79 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 79/ मन्त्र 1
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    अ॒चो॒दसो॑ नो धन्व॒न्त्विन्द॑व॒: प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः । वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धिय॑: ॥

    स्वर सहित पद पाठ

    अ॒चो॒दसः॑ । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । प्र । सु॒वा॒नासः॑ । बृ॒हत्ऽदि॑वेषु । हर॑यः । वि । च॒ । नश॑न् । नः॒ । इ॒षः । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । सनि॑षन्तन । धियः॑ ॥


    स्वर रहित मन्त्र

    अचोदसो नो धन्वन्त्विन्दव: प्र सुवानासो बृहद्दिवेषु हरयः । वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धिय: ॥

    स्वर रहित पद पाठ

    अचोदसः । नः । धन्वन्तु । इन्दवः । प्र । सुवानासः । बृहत्ऽदिवेषु । हरयः । वि । च । नशन् । नः । इषः । अरातयः । अर्यः । नशन्त । सनिषन्तन । धियः ॥ ९.७९.१

    ऋग्वेद - मण्डल » 9; सूक्त » 79; मन्त्र » 1
    अष्टक » 7; अध्याय » 3; वर्ग » 4; मन्त्र » 1

    भावार्थ -
    (अचोदसः) अन्यों से शासित वा प्रेरित न होने वाले, स्वतन्त्र, विचरणशील, (इन्दवः) दयालु विद्वान्, (बृहद्-दिवेषु) बड़े २ प्रकाशों से युक्त ज्ञानियों के बीच (सुवानासः) उत्तम रीति से निष्णात (हरयः) ज्ञानवान् पुरुष (नः प्र धन्वन्तु) हमें प्राप्त हों। और (नः इषः अरातयः च) हमें हमारी मनोकामनाओं वा अन्नों को न देने वाले कृपण जन (वि नशन्) विनाश को प्राप्त हों। (नः) हमें (धियः) उत्तम बुद्धियां और सत्कर्म (सनिषन्त) प्राप्त हों।

    ऋषि | देवता | छन्द | स्वर - कविर्ऋषिः। पवमानः सोमो देवता॥ छन्दः- १, ३ पादनिचृज्जगती। २, ४, ५ निचृज्जगती। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top