Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 86/ मन्त्र 2
    ऋषिः - अकृष्टा माषाः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् । धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मय॑: ॥

    स्वर सहित पद पाठ

    प्र । ते॒ । मदा॑सः । म॒दि॒रासः॑ । आ॒शवः । असृ॑क्षत । रथ्या॑सः । यथा॑ । पृथ॑क् । धे॒नुः । न । व॒त्सम् । पय॑सा । अ॒भि । व॒ज्रिण॑म् । इन्द्र॑म् । इन्द॑वः । मधु॑ऽमन्तः । ऊ॒र्मयः॑ ॥


    स्वर रहित मन्त्र

    प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् । धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मय: ॥

    स्वर रहित पद पाठ

    प्र । ते । मदासः । मदिरासः । आशवः । असृक्षत । रथ्यासः । यथा । पृथक् । धेनुः । न । वत्सम् । पयसा । अभि । वज्रिणम् । इन्द्रम् । इन्दवः । मधुऽमन्तः । ऊर्मयः ॥ ९.८६.२

    ऋग्वेद - मण्डल » 9; सूक्त » 86; मन्त्र » 2
    अष्टक » 7; अध्याय » 3; वर्ग » 12; मन्त्र » 2

    भावार्थ -
    हे प्रभो ! (ते) तेरे (आशवः) व्यापनशील, शीघ्र कार्य करने में समर्थ कुशल जन, (मदासः) प्रभु के आनन्द के तरंग (मदिरासः) अन्यों को भी आनन्द प्रसन्न करने वाले होकर (रथ्यासः यथा) रथ योग्य अश्वों वा रथ के संचालन में कुशल महारथों के तुल्य (पृथक् प्र असृक्षत) पृथक् २ स्वतन्त्र रूप से उत्पन्न होते और आगे बढ़ते हैं और (धेनुः वत्सं पयसा अभि) जिस प्रकार गौ अपने दूध से बछड़े को प्राप्त हो, उसे पुष्ट करती है, उसी प्रकार वे (मधुमन्तः) मधुर सुख और ज्ञान वाले (ऊर्मयः) उन्नत विचारवान्, उत्साही पुरुष और तरङ्गवत् उत्पन्न आनन्द रस (इन्दवः) तेजस्वी और आल्हादजनक (वज्रिणम् इन्द्रम् अभि) बलशाली ऐश्वर्ययुक्त आत्मा को अपने ज्ञान वीर्य से प्राप्त होते हैं। वे राजा का सैनिकों के तुल्य ही आश्रय करते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिः—१—१० आकृष्टामाषाः। ११–२० सिकता निवावरी। २१–३० पृश्नयोऽजाः। ३१-४० त्रय ऋषिगणाः। ४१—४५ अत्रिः। ४६–४८ गृत्समदः। पवमानः सोमो देवता ॥ छन्द:– १, ६, २१, २६, ३३, ४० जगती। २, ७, ८, ११, १२,१७, २०, २३, ३०, ३१, ३४, ३५, ३६, ३८, ३९, ४२, ४४, ४७ विराड् जगती। ३–५, ९, १०, १३, १६, १८, १९, २२, २५, २७, ३२, ३७, ४१, ४६ निचृज्जगती। १४, १५, २८, २९, ४३, ४८ पादनिचृज्जगती। २४ आर्ची जगती। ४५ आर्ची स्वराड् जगती॥

    इस भाष्य को एडिट करें
    Top