ऋग्वेद - मण्डल 9/ सूक्त 96/ मन्त्र 1
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ । भ॒द्रान्कृ॒ण्वन्नि॑न्द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥
स्वर सहित पद पाठप्र । से॒ना॒ऽनीः । शूरः॑ । अग्रे॑ । रथा॑नाम् । ग॒व्यन् । ए॒ति॒ । हर्ष॑ते । अ॒स्य॒ । सेना॑ । भ॒द्रान् । कृ॒ण्वन् । इ॒न्द्र॒ऽह॒वान् । सखि॑ऽभ्यः । आ । सोमः॑ । वस्त्रा॑ । र॒भ॒सानि॑ । द॒त्ते॒ ॥
स्वर रहित मन्त्र
प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥
स्वर रहित पद पाठप्र । सेनाऽनीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना । भद्रान् । कृण्वन् । इन्द्रऽहवान् । सखिऽभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥ ९.९६.१
ऋग्वेद - मण्डल » 9; सूक्त » 96; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 6; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 6; मन्त्र » 1
विषय - पवमान सोम। सेनापति का वर्णन।
भावार्थ -
जब (सेनानीः) सेना का नेता, सेनापति (शूरः) शूरवीर शत्रुहन्ता वीर पुरुष (गव्यन्) नयी भूमियों को प्राप्त करना चाहता हुआ (रथानाम् अग्रे एति) रथों या महारथियों के आगे २ चलता है तब (अस्य सेना हर्षते) उसकी सेना हर्ष अनुभव करती है। वह (सोमः) पदाभिषिक्त शासक (सखिभ्यः) मित्र वर्गों के लिये भी (भद्रान्) सुखजनक, कल्याणसूचक (इन्द्र-हवान् कृण्वन्) ऐश्वर्यवान् राजोचित आदेशों को प्रदान करता हुआ (रभसानि) बल वीर्य के उत्पादक युद्धोपयोगी (वस्त्रा) कवचादि को (आदते) ग्रहण करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रतदनो दैवोदासिर्ऋषिः। पवमानः सोमो देवता॥ छन्द:- १, ३, ११,१२, १४, १९, २३ त्रिष्टुप्। २, १७ विराट् त्रिष्टुप्। ४—१०, १३, १५, १८, २१, २४ निचृत् त्रिष्टुप्। १६ आर्ची भुरिक् त्रिष्टुप्। २०, २२ पादनिचृत् त्रिष्टुप्॥ चतुर्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें