Loading...
ऋग्वेद मण्डल - 9 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 95/ मन्त्र 5
    ऋषिः - प्रस्कण्वः देवता - पवमानः सोमः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    इष्य॒न्वाच॑मुपव॒क्तेव॒ होतु॑: पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम् । इन्द्र॑श्च॒ यत्क्षय॑थ॒: सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

    स्वर सहित पद पाठ

    इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् । इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥


    स्वर रहित मन्त्र

    इष्यन्वाचमुपवक्तेव होतु: पुनान इन्दो वि ष्या मनीषाम् । इन्द्रश्च यत्क्षयथ: सौभगाय सुवीर्यस्य पतयः स्याम ॥

    स्वर रहित पद पाठ

    इष्यन् । वाचम् । उपवक्ताऽइव । होतुः । पुनानः । इन्दो इति । वि । स्य । मनीषाम् । इन्द्रः । च । यत् । क्षयथः । सौभगाय । सुऽवीर्यस्य । पतयः । स्याम ॥ ९.९५.५

    ऋग्वेद - मण्डल » 9; सूक्त » 95; मन्त्र » 5
    अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 5

    भावार्थ -
    हे (इन्दो) तेजस्विन् ! दयाशील विद्वन् ! तू (उपवक्ता इव) समीपस्थ श्रोता जनों के प्रति व्याख्याता के समान होकर (पुनानः) अन्यों को पवित्र करता हुआ वा सर्वत्र गमन करता हुआ, (होतुः वाचम्) ज्ञानदाता गुरु वा प्रभु की वाणी को सर्वत्र प्रेरणा करता हुआ, (मनीषाम्) उत्तम बुद्धि को (वि स्य) विविध प्रकार से लोगों के आगे प्रकट कर। (यत्) क्योंकि तू और (इन्द्रः च) इस ज्ञान रहस्य का देने वाला गुरु दोनों ही (सौभगाय) सुख सौभाग्य की वृद्धि के लिये ही (क्षयथः) एकत्र निवास किये हो। इसलिये हम प्रजाजन भी (सुवीर्यस्य पतयः) उत्तम बल वीर्य और उत्तम ज्ञान के पालक, स्वामी (स्याम) हों। इति पञ्चमो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - प्रस्कण्व ऋषिः। पवमानः सोमा देवता ॥ छन्द:- १ त्रिष्टुप् २ संस्तार-पंक्तिः। ३ विराट् त्रिष्टुप्। ४ निचृत् त्रिष्टुप्। ५ पादनिचृत् त्रिष्टुप्। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top