Loading...
ऋग्वेद मण्डल - 9 के सूक्त 95 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 95/ मन्त्र 5
    ऋषिः - प्रस्कण्वः देवता - पवमानः सोमः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    इष्य॒न्वाच॑मुपव॒क्तेव॒ होतु॑: पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम् । इन्द्र॑श्च॒ यत्क्षय॑थ॒: सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

    स्वर सहित पद पाठ

    इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् । इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥


    स्वर रहित मन्त्र

    इष्यन्वाचमुपवक्तेव होतु: पुनान इन्दो वि ष्या मनीषाम् । इन्द्रश्च यत्क्षयथ: सौभगाय सुवीर्यस्य पतयः स्याम ॥

    स्वर रहित पद पाठ

    इष्यन् । वाचम् । उपवक्ताऽइव । होतुः । पुनानः । इन्दो इति । वि । स्य । मनीषाम् । इन्द्रः । च । यत् । क्षयथः । सौभगाय । सुऽवीर्यस्य । पतयः । स्याम ॥ ९.९५.५

    ऋग्वेद - मण्डल » 9; सूक्त » 95; मन्त्र » 5
    अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! भवान् (मनीषां) अस्मभ्यं बुद्धिं (वि, स्य) प्रयच्छतु तथा (वाचं, इष्यन्) वाणीं कामयमानः (उपवक्ता, इव) वक्ता इव तथा (होतुः) उपासकं सदैवोपदिशतु (च) तथा (यत्) यद्धि (इन्द्रः) कर्मयोगी भवांश्च (क्षयथः) उभावपि अद्वैतभावं प्राप्तौ (सौभगाय) अस्मै सौभाग्याय धन्यं मन्ये भवन्तं प्रार्थये च (सुवीर्यस्य) सर्वोपरि बलस्य (पतयः, स्याम) पतयो भवेम ॥५॥ इति पञ्चनवतितमं सूक्तं पञ्चमो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! आप (मनीषाम्) बुद्धि को हमारे लिये (विष्य) प्रदान कीजिये और (वाचमिष्यन्) वाणी की इच्छा करते हुए (उपवक्तेव) वक्ता के समान (होतुः) उपासक को सदुपदेश करें (च) और (यत्) जो (इन्द्रः) कर्म्मयोगी और आप (क्षयथः) दोनों अद्वैतभाव को प्राप्त हैं, (सौभगाय) इस सौभाग्य के लिये हम आपका धन्यवाद करते हैं और आपसे प्रार्थना करते हैं कि (सुवीर्य्यस्य, पतयः, स्याम) सर्वोपरि बल के पति हों ॥५॥

    भावार्थ

    इस मन्त्र में उक्त परमात्मा से बल की प्रार्थना की गयी है ॥५॥ यह ९५ वाँ सूक्त और पाँचवाँ वर्ग समाप्त हुआ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Indu, spirit of peace, light and life of the world, lover of songs of adoration, pure and purifying, we pray you and Indra, omnipotent ruler, like prompter of the priest, abiding both together, give us the vision and wisdom of divinity for our good so that we may be masters of that courage, endurance and fighting force which is worthy of the brave.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    या मंत्रात वरील परमेश्वराजवळ बलाची प्रार्थना केलेली आहे. ॥५॥

    इस भाष्य को एडिट करें
    Top