Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 112
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
0

य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥११२॥

स्वर सहित पद पाठ

य꣡जि꣢꣯ष्ठम् । त्वा꣣ । ववृमहे । देव꣢म् । दे꣢वत्रा꣢ । हो꣡ता꣢꣯रम् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सुक्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥११२॥


स्वर रहित मन्त्र

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥११२॥


स्वर रहित पद पाठ

यजिष्ठम् । त्वा । ववृमहे । देवम् । देवत्रा । होतारम् । अमर्त्यम् । अ । मर्त्यम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥११२॥

सामवेद - मन्त्र संख्या : 112
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( यजिष्ठं ) = दान आदि करने हारे, सर्वोपास्य ( देवत्रा देवं  ) = देवों के देव, ( होतारम् ) = सब पदार्थों के दाता ( अमर्त्यं  ) = अविनाशी मरणरहित, ( अस्य यज्ञस्य ) = इस जीवनयज्ञ के ( सुऋतुम् ) = उत्तम प्रकार से सम्पादन करने हारे ( त्वा ) = तुझ को ( ववृमहे ) = हम वरण  करते हैं, तेरा भजन करते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - सौभरि: ।

छन्दः - ककुप् । 

इस भाष्य को एडिट करें
Top