Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1189
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

प꣡व꣢न्ते꣣ वा꣡ज꣢सातये꣣ सो꣡माः꣢ स꣣ह꣡स्र꣢पाजसः । गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥११८९॥

स्वर सहित पद पाठ

प꣡वन्ते꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । सो꣡माः꣢꣯ । स꣢ह꣡स्र꣢पाजसः । स꣣ह꣡स्र꣢ । पा꣣जसः । गृणानाः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८९॥


स्वर रहित मन्त्र

पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥११८९॥


स्वर रहित पद पाठ

पवन्ते । वाजसातये । वाज । सातये । सोमाः । सहस्रपाजसः । सहस्र । पाजसः । गृणानाः । देववीतये । देव । वीतये ॥११८९॥

सामवेद - मन्त्र संख्या : 1189
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

भावार्थ -
(सहस्रपाजसः) सहस्रों ज्ञानों से युक्त, सहस्त्रों आत्मिक बलों से युक्त (सोमाः) शमदम आदि गुण से सम्पन्न विद्वान् गण (देववीतये) परमात्मा को प्राप्त करने के लिये (गृणानाः) उसकी स्तुति करते हुए (पवन्ते) अपने आत्मा को पवित्र करते हैं।

ऋषि | देवता | छन्द | स्वर - ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

इस भाष्य को एडिट करें
Top