Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1300
ऋषिः - पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा
देवता - पवमानाध्येता
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
0
पा꣣वमानीः꣢ स्व꣣स्त्य꣡य꣢नीः सु꣣दु꣢घा꣣ हि꣡ घृ꣢त꣣श्चु꣡तः꣢ । ऋ꣡षि꣢भिः꣣ सं꣡भृ꣢तो꣣ र꣡सो꣢ ब्राह्म꣣णे꣢ष्व꣣मृ꣡त꣢ꣳ हि꣣त꣢म् ॥१३००
स्वर सहित पद पाठपा꣣वमानीः꣢ । स्व꣣स्त्य꣡य꣢नीः । स्व꣣स्ति । अ꣡यनीः꣢꣯ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । हि । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । ऋ꣡षि꣢꣯भिः । स꣡म्भृ꣢꣯तः । सम् । भृ꣣तः । र꣡सः꣢꣯ । ब्रा꣣ह्मणे꣡षु꣢ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । हि꣣त꣢म् ॥१३००॥
स्वर रहित मन्त्र
पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः । ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतꣳ हितम् ॥१३००
स्वर रहित पद पाठ
पावमानीः । स्वस्त्ययनीः । स्वस्ति । अयनीः । सुदुघाः । सु । दुघाः । हि । घृतश्चुतः । घृत । श्चुतः । ऋषिभिः । सम्भृतः । सम् । भृतः । रसः । ब्राह्मणेषु । अमृतम् । अ । मृतम् । हितम् ॥१३००॥
सामवेद - मन्त्र संख्या : 1300
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषय - missing
भावार्थ -
(याः पावमान्यः ऋचः) जो पवमान सोमसम्बन्धी ऋचाएं हैं वे (स्वस्त्ययनीः) कल्याण और योगक्षेम को प्राप्त कराने हारी, (सुदुधाः) सुखसे ही परमानन्द रस को देने वाली, (घृतश्चुतः) ज्ञान और सात्विक प्रकाश के उत्पन्न करने वाली हैं। वे तो साक्षात् (ऋषिभिः) ऋषियों द्वारा (संभृतः) प्राप्त (रसः) परम रसस्वरूप (ब्राह्मणेषु*) वेद के विद्वानों के भीतर (हितम्) स्थापित (अमृतं) कभी न नाश होने वाली अमृतं, अध्यात्म ब्रह्मज्ञान के समान हैं।
टिप्पणी -
*विपायो विरजोऽविचिकित्सो ब्राह्मणो भवति। [ वृ० उप० अ० ४। ४। २३ ] ।
ऋषि | देवता | छन्द | स्वर - ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
इस भाष्य को एडिट करें