Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 137
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१३७॥

स्वर सहित पद पाठ

स꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्राय । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः । ॥१३७॥


स्वर रहित मन्त्र

समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१३७॥


स्वर रहित पद पाठ

सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः । ॥१३७॥

सामवेद - मन्त्र संख्या : 137
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = ( अस्य ) = इस इन्द्र के ( मन्यवे) = क्रोध के सामने या मनन ज्ञान, संकल्प के समक्ष ( विश्वा ) = समस्त ( विश: ) = प्रजाएं ( नमन्त ) = ऐसे झुकती हैं, जैसे ( सिन्धवः ) = नदियां ( समुदाय इव ) = समुद्र में समाजाने के लिये आपसे आप बहती ही हुई चली जाती हैं । 

इस 'मन्यु' को गीता में व्यास ने कहा है ।

"कालोऽस्मिं लोकक्ष्यकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । " 
इस ऋचा की व्याख्या की गई है। जैसे-
यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखं द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ गीता ११ । २८ ।

झुकना, जैसे- 'सर्वे नमस्यन्ति च सिद्धसंघाः' । (गीता ११।३६)

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वत्सः काण्वः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top