Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 137
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१३७॥
स्वर सहित पद पाठस꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्राय । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः । ॥१३७॥
स्वर रहित मन्त्र
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१३७॥
स्वर रहित पद पाठ
सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः । ॥१३७॥
सामवेद - मन्त्र संख्या : 137
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( अस्य ) = इस इन्द्र के ( मन्यवे) = क्रोध के सामने या मनन ज्ञान, संकल्प के समक्ष ( विश्वा ) = समस्त ( विश: ) = प्रजाएं ( नमन्त ) = ऐसे झुकती हैं, जैसे ( सिन्धवः ) = नदियां ( समुदाय इव ) = समुद्र में समाजाने के लिये आपसे आप बहती ही हुई चली जाती हैं ।
इस 'मन्यु' को गीता में व्यास ने कहा है ।
"कालोऽस्मिं लोकक्ष्यकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । "
इस ऋचा की व्याख्या की गई है। जैसे-
यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखं द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ गीता ११ । २८ ।
झुकना, जैसे- 'सर्वे नमस्यन्ति च सिद्धसंघाः' । (गीता ११।३६)
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वत्सः काण्वः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें