Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 138
ऋषिः - कुसीदी काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
दे꣣वा꣢ना꣣मि꣡दवो꣢꣯ म꣣ह꣡त्तदा वृ꣢꣯णीमहे व꣣य꣢म् । वृ꣡ष्णा꣢म꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ ॥१३८॥
स्वर सहित पद पाठदे꣣वा꣡ना꣢म् । इत् । अ꣡वः꣢꣯ । म꣣ह꣢त् । तत् । आ । वृ꣣णीमहे । वय꣢म् । वृ꣡ष्णा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । ऊ꣣त꣡ये꣢ ॥१३८॥
स्वर रहित मन्त्र
देवानामिदवो महत्तदा वृणीमहे वयम् । वृष्णामस्मभ्यमूतये ॥१३८॥
स्वर रहित पद पाठ
देवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् । वृष्णाम् । अस्मभ्यम् । ऊतये ॥१३८॥
सामवेद - मन्त्र संख्या : 138
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( वृष्णाम् ) = सुखों और ज्ञानों की धार बरसाने वाले ( देवानाम् ) = विद्वान् गुरुओं या प्राणों की ( इत् ) = ही ( महत् तत् अवः ) = बड़ी भारी उस रक्षा या शरण को हम ( अस्मभ्यम्- ऊतये ) = अपनी रक्षा के लिये ( आ वृणीमहे ) = सब प्रकार से चाहते हैं ।
तैत्तिरीय उप० ( ब० १ । अनु० १० ) में जैसे – “ यदि ते - " कर्मविचिकित्सा वृत्तविचिकित्सा वा स्यात, ये तत्र ब्राह्मणाः संमर्शिनः युक्ता: आयुक्ता अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः । एषः आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ।
तद्विद्धि प्राणिपातेन परिप्रश्ने सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । गी० अ० ५ । ३४-३५॥
ऋषि | देवता | छन्द | स्वर -
ऋषिः - कुसीदी काण्वः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें