Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1372
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
0
उ꣣क्षा꣡ मि꣢मेति꣣ प्र꣡ति꣢ यन्ति धे꣣न꣡वो꣢ दे꣣व꣡स्य꣢ दे꣣वी꣡रुप꣢꣯ यन्ति निष्कृ꣣त꣢म् । अ꣡त्य꣢क्रमी꣣द꣡र्जु꣢नं꣣ वा꣡र꣢म꣣व्य꣢य꣣म꣢त्कं꣣ न꣢ नि꣣क्तं꣢꣫ परि꣣ सो꣡मो꣢ अव्यत ॥१३७२॥
स्वर सहित पद पाठउक्षा꣢ । मि꣣मेति । प्र꣡ति꣢꣯ । य꣣न्ति । धेन꣡वः꣢ । दे꣣व꣡स्य꣢ । दे꣣वीः꣢ । उ꣡प꣢꣯ । य꣣न्ति । निष्कृत꣢म् । निः꣣ । कृत꣢म् । अ꣡ति꣢꣯ । अ꣣क्रमीत् । अ꣡र्जु꣢꣯नम् । वा꣡र꣢꣯म् । अ꣣व्यय꣢म् । अ꣡त्क꣢꣯म् । न । नि꣣क्त꣢म् । प꣡रि꣢꣯ । सो꣡मः꣢꣯ । अ꣣व्यत ॥१३७२॥
स्वर रहित मन्त्र
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् । अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥१३७२॥
स्वर रहित पद पाठ
उक्षा । मिमेति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निष्कृतम् । निः । कृतम् । अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यत ॥१३७२॥
सामवेद - मन्त्र संख्या : 1372
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषय - missing
भावार्थ -
जैसे (उक्षा) वीर्य सेचन में समर्थ सांड (मिमेति) शब्द करता है और (धेनवः) गौएं (तं) उसकी तरफ (प्रति यन्ति) चलती हैं। इसी प्रकार (देवीः) दिव्यगुण वाली शक्तियां या बुद्धियां (देवस्य) दिव्यगुणयुक्त अन्तरात्मा के (निष्कृतं) गुप्त स्थान या विशुद्ध स्वरूप को भी (उपयन्ति) पहुंचती हैं। (सोमः) शुक्रस्वरूप सर्वप्रेरक शक्ति (अर्जुनम्*) शुभ्र या देह के उपचय अपचय करने में समर्थ (अव्ययम्) प्राणमय (वारम्) आवरणकारी कोष को (अति अक्रमीत्) अतिक्रमण करता है और (निक्रम्) शुद्ध (अत्कं) कवच के समान रक्षण करने हारे शरण योग्य पद को (अव्यत) प्राप्त होता है।
टिप्पणी -
‘उक्ष। मिमाति’ इति ऋ०।
*ऋज गतिस्थानोपाजनेषु। ऋजी भृजी भर्जने। अर्ज वर्ज अर्जने,इति भ्वादयः। अर्ज प्रतियत्ने इति चुरादिः। एभ्यो बहुलमुण। अर्जुनः=गतिमान, स्दिरः, उपार्जनशीलः, भर्जनशीलः प्रतियत्नवान् इत्यर्थः।
ऋषि | देवता | छन्द | स्वर - ऋषिः—१, ६ मेधातिथिः काण्वः। १० वसिष्ठः। ३ प्रगाथः काण्वः। ४ पराशरः। ५ प्रगाथो घौरः काण्वो वा। ७ त्र्यरुणत्रसदस्यू। ८ अग्नयो धिष्ण्या ऐश्वरा। ९ हिरण्यस्तूपः। ११ सार्पराज्ञी। देवता—१ इध्मः समिद्धो वाग्निः तनूनपात् नराशंसः इन्द्रश्चः क्रमेण। २ आदित्याः। ३, ५, ६ इन्द्रः। ४,७-९ पवमानः सोमः। १० अग्निः। ११ सार्पराज्ञी ॥ छन्दः-३-४, ११ गायत्री। ४ त्रिष्टुप। ५ बृहती। ६ प्रागाथं। ७ अनुष्टुप्। ४ द्विपदा पंक्तिः। ९ जगती। १० विराड् जगती॥ स्वरः—१,३, ११ षड्जः। ४ धैवतः। ५, ९ मध्यमः। ६ गान्धारः। ८ पञ्चमः। ९, १० निषादः॥
इस भाष्य को एडिट करें