Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 142
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
क्वा꣢३꣱स्य꣡ वृ꣢ष꣣भो꣡ युवा꣢꣯ तुवि꣣ग्री꣢वो꣣ अ꣡ना꣢नतः । ब्र꣣ह्मा꣡ कस्तꣳ स꣢꣯पर्यति ॥१४२॥
स्वर सहित पद पाठक्व꣢꣯ । स्यः । वृ꣣षभः꣢ । यु꣡वा꣢꣯ । तु꣣विग्री꣡वः꣢ । तु꣣वि । ग्री꣡वः꣢꣯ । अ꣡ना꣢꣯नतः । अन् । आ꣣नतः । ब्रह्मा꣢ । कः । तम् । स꣣पर्यति ॥१४२॥
स्वर रहित मन्त्र
क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः । ब्रह्मा कस्तꣳ सपर्यति ॥१४२॥
स्वर रहित पद पाठ
क्व । स्यः । वृषभः । युवा । तुविग्रीवः । तुवि । ग्रीवः । अनानतः । अन् । आनतः । ब्रह्मा । कः । तम् । सपर्यति ॥१४२॥
सामवेद - मन्त्र संख्या : 142
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( वृषभ: ) = इन्द्रियरूप गौओं में बैल के समान भोक्ता सर्वश्रेष्ठ, मेघ के समान सुखों के वर्षक, ( युवा ) = सदा अजर ,( अनानतः ) = कभी किसी के आगे न झुकने वाला, स्तब्ध ( तुविग्रीवः ) = बहुतसी ग्रीवा वाला, इन्द्र ( स्यः क्व ) = वह आत्मा कहां है ? ( तं ) = उसको ( कः ) = कौन ( ब्रह्मा ) = ब्रह्म को जानने वाला विद्वान् ( सपर्यति ) = उसकी पूजा करता है । अर्थात् हे ज्ञानी पुरुषो ! तुम उस अप्रतर्क्य , अवाङ्मनसगोचर सहस्र शीर्षा पुरुष की विवेचना करो और उसके सच्चे उपासक ब्रह्मज्ञानी की भी पहचान करो।
कथमन्द्रो बहुग्रीवः ? उच्यते । परमात्मस्वरूपत्वात् । 'सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोकं सर्वमावृत्य तिष्ठति, इति मा० वि० । तुवीति बहुपर्यायः । ( नि० ३ । १ । ३ । ) ग्रीवा निगगरणात् क्व३स्येति अनुदात्तं प्रश्नान्ताभिपूजितयोरिति प्लुतिरनुदात्तश्च ( पा० )
इन्द्र बहुग्रीव किस प्रकार है ? गीता कहती है -
" बहुवक्त्रनेत्रं महाबाहो बाहुबाहूरूपादम् ॥”
बहूदरं बहुदंष्ट्राकरालं .. ॥ अ० ११ । २३ ॥
अनेक वक्त्रनयनमनेकाद्भुतदर्शनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥
जैसा वेद में भी लिखा है-'सहस्रशीषा पुरुषः सहस्राक्षः सहस्रपात्। यजु० ३१ । १ ॥ )
टिप्पणी -
१४२ - क्वस्येति पाठभेदः, ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रगाथः काण्वः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें