Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 143
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

उ꣣पह्वरे꣡ गि꣢री꣣णा꣡ꣳ स꣢ङ्ग꣣मे꣡ च꣢ न꣣दी꣡ना꣢म् । धि꣣या꣡ विप्रो꣢꣯ अजायत ॥१४३॥

स्वर सहित पद पाठ

उ꣣पह्वरे꣢ । उ꣣प । ह्वरे꣢ । गि꣣रीणाम् । स꣢ङ्गमे꣢ । स꣣म् । गमे꣢ । च꣣ । न꣡दीना꣢म् । धि꣣या꣢ । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अजायत ॥१४३॥


स्वर रहित मन्त्र

उपह्वरे गिरीणाꣳ सङ्गमे च नदीनाम् । धिया विप्रो अजायत ॥१४३॥


स्वर रहित पद पाठ

उपह्वरे । उप । ह्वरे । गिरीणाम् । सङ्गमे । सम् । गमे । च । नदीनाम् । धिया । विप्रः । वि । प्रः । अजायत ॥१४३॥

सामवेद - मन्त्र संख्या : 143
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = ( गिरीणां ) = पर्वतों के ( उपह्वरे ) = तट प्रान्त में और ( नदीनां   च ) = नदियों के ( संगमे ) = संगम स्थान पर ( धिया ) = ज्ञान शक्ति और कर्म के अभ्यास से ( विप्र: ) = मेधावी पुरुष ( अजायत ) = तैयार हुआ करता है।

तपस्वी लोग एकान्त गिरिकन्दरा और प्राकृतिक रमणीय नदी संगमों  पर ध्यान, ज्ञान, तप, जप करके शक्तिमान् होते हैं । आत्मा के पक्ष में -( गिरीणां ) = मेरुदण्ड के पोरुओं के समीप और इडा, पिंगला और सुषुम्ना इन ( नदीनां ) = नाड़ियों के संगम स्थान त्रिकुटी में ध्यान लगाने से दिव्य ज्ञानवान् पुरुष सिद्ध हो जाता है । अथवा - गिरयः = स्तोतारः ।  नद्यः= सरस्वत्यः ।  धीरध्ययनम् । कवियों, ज्ञानप्रवक्ताओं के पास वेदवाणियों के परस्पर संगम स्थल, सभा स्थानों में अध्ययन करने और मनन करने से विप्र, विद्वान्, ब्रह्मज्ञानी होजाता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वत्स: ।

छन्दः - गायत्री।

स्वरः - षड्जः।

इस भाष्य को एडिट करें
Top