Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 152
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣣ह꣢꣫मिद्धि पि꣣तु꣡ष्परि꣢ मे꣣धा꣢मृ꣣त꣡स्य꣢ ज꣣ग्र꣡ह꣢ । अ꣣ह꣡ꣳ सूर्य꣢꣯ इवाजनि ॥१५२॥
स्वर सहित पद पाठअ꣣ह꣢म् । इत् । हि । पि꣣तुः꣢ । प꣡रि꣢꣯ । मे꣣धा꣢म् । ऋ꣣त꣡स्य꣢ । ज꣣ग्र꣡ह꣢ । अ꣣ह꣢म् । सू꣡र्यः꣢꣯ । इ꣣व । अजनि ॥१५२॥
स्वर रहित मन्त्र
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । अहꣳ सूर्य इवाजनि ॥१५२॥
स्वर रहित पद पाठ
अहम् । इत् । हि । पितुः । परि । मेधाम् । ऋतस्य । जग्रह । अहम् । सूर्यः । इव । अजनि ॥१५२॥
सामवेद - मन्त्र संख्या : 152
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( अहम् ) = मैं ( इत् हि ) = ही निश्चय से ( पितुः ) = अपने पालक पिता परमेश्वर के ( ऋतस्य ) = सत्य, ज्ञान, वेद और शक्ति सामर्थ्य के लिये ( मेधाम् ) = धारणावती बुद्धि को ( परि-जग्रह ) = सब ओर से ग्रहण करूं । ( अहं ) = मैं ( सूर्य इव ) = सूर्य के समान ( अजनि ) = होजाऊं ।
चतुष्पाद् ब्रह्म की उपासना का फल उपनिषत्कार कहते हैं - "भाति च तपति च भाति च तपति च कीत्त्र्या यशसा ब्रह्मवर्चसेन य एवं वेद । "( छान्दो० अ० ३ । ख०१८ ) ऋत की मेधा का ग्रहण देखिये छान्दोग्य ( अ० ३ । ख० १५) इसमें वसुधान कोश ( खजाना ) अपने पिता से प्राप्त किया जा रहा है। जिसका वर्णन उपनिषत्कार ने किया है -
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीयेति ।
दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् ॥
स एव कोशो वसुधानस्तस्मिन् विश्वमिदं श्रितम् ॥
इसीका वर्णन देखिये तैत्तिरीय उप० ( अनु० ४ । )
टिप्पणी -
१५२ – 'पितुष्परि', 'जग्रभ' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वत्सः काण्वः।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें