Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1589
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
0
वि꣡श्व꣢कर्मन्ह꣣वि꣡षा꣢ वावृधा꣣नः꣢ स्व꣣यं꣡ य꣢जस्व त꣣न्व꣢३ꣳ स्वा꣡ हि ते꣢꣯ । मु꣡ह्य꣢न्त्व꣣न्ये꣢ अ꣣भि꣢तो꣣ ज꣡ना꣢स इ꣣हा꣡स्माकं꣢꣯ म꣣घ꣡वा꣢ सू꣣रि꣡र꣢स्तु ॥१५८९॥
स्वर सहित पद पाठवि꣡श्व꣢꣯कर्मन् । वि꣡श्व꣢꣯ । क꣣र्मन् । हवि꣡षा꣢ । वा꣣वृधानः꣢ । स्व꣣य꣢म् । य꣣जस्व । तन्व꣢म् । स्वा । हि । ते꣣ । मु꣡ह्य꣢꣯न्तु । अ꣣न्ये꣢ । अ꣣न् । ये꣢ । अ꣣भि꣡तः꣢ । ज꣡ना꣢꣯सः । इ꣣ह꣢ । अ꣣स्मा꣡क꣢म् । म꣣घ꣡वा꣢ । सू꣡रिः꣢꣯ । अ꣣स्तु ॥१५८९॥
स्वर रहित मन्त्र
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्व३ꣳ स्वा हि ते । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥१५८९॥
स्वर रहित पद पाठ
विश्वकर्मन् । विश्व । कर्मन् । हविषा । वावृधानः । स्वयम् । यजस्व । तन्वम् । स्वा । हि । ते । मुह्यन्तु । अन्ये । अन् । ये । अभितः । जनासः । इह । अस्माकम् । मघवा । सूरिः । अस्तु ॥१५८९॥
सामवेद - मन्त्र संख्या : 1589
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषय - missing
भावार्थ -
हे (विश्वकर्मन्) तमाम संसार के स्रष्टा परमेश्वर ! (हविषा) ज्ञान से और सामर्थ्य से (वावृधानः) सबसे सदा महान् (स्वाहिते) उत्तम रीति से आधान किये गये इस विश्व ब्रह्माण्ड में (तन्वां) विस्तारशील, द्यौ और पृथिवीरूप शरीर में (स्वयं) अपने आप तू (यजस्व) एक को दूसरे का उपकारक बनाता है ! (अन्ये) और तेरे से भिन्न अल्पज्ञ (जनासः) जन जीवगण (अभितः) इसको साक्षात् देखकर भी (मुह्यन्तु) मोह को प्राप्त होते हैं। (इह) इस विशाल ब्रह्माण्ड यज्ञ के विवरण करने में (मघवा) ज्ञानसम्पादक परम ज्ञानी परमेश्वर ही (अस्माकं) हमारा (सूरिः) ज्ञानोपदेष्टा (अस्तु) हो।
“तत्रेतिहासमाचक्षते-विश्वकर्मा भौवनः सर्वमेधे सर्वाणि भूतानि जुहवाञ्चकार स आत्मानप्यन्ततो जुहवाञ्चकार। तदभिवादिनी एषा ऋग् भवति।” (निरु०)। विश्वकर्मा भौवन ने सर्वमेध यज्ञ में समस्त भूतों को हवन कर दिया और अन्त में अपने आपको भी स्वाहा कर दिया। यह आत्मिक यज्ञ का भी वर्णन है। और विशालरूप में यही यज्ञ ब्रह्माण्डमय विराट शरीर में भी हो रहा है। परमात्मा समस्त-पृथिवी आदि पांचों भूतों को मिश्रण करके संसार रचता है और आप भी उसका व्यापक व्यवस्थापक होकर, उसी में लीन रहता है। तत्सृष्ट् वा तदेवानुप्राविशत्।
(छान्दोग्य उप०) इसी प्रकार आत्मा देह में पंचभूतों के पांचों शब्दादि विषयों को ग्रहण करता और उनसे ज्ञान सम्पादन करता, पुनः स्वप्न और समाधि दशा में अपने में भी मग्न रहता है।
अध्यात्मपक्ष में—हे विश्वकर्मन् ! सर्व कर्मों के कर्त्ता जीवात्मन् ! (हविषा) ज्ञान से (वावृधानः) बढ़ता हुआ (स्वाहिते) अपने ही कर्मों से प्राप्त इस (तन्वां) देह में तू (स्वयं यजस्व) अपने आप प्राणों द्वारा यज्ञ कर रहा है। और (अन्ये जना मुह्मन्ति) दूसरे, मूर्ख, अनात्मज्ञ लोग मोह को प्राप्त हो जाते हैं और (मघवा) परमात्मा या आत्मज्ञानी आचार्य ही इस आभ्यन्तर योगयज्ञ के सम्पादन में (अस्माकं सूरिः अस्तु) हमारा ज्ञानोपदेष्टा हो।
१-तनू=अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा॥
परमात्मा का स्वयं यज्ञ का रूप—तस्मादग्निः समिधो यस्य सूर्यः सोमात् पर्जंन्या ओषधयः पृथिव्याम्। पुमान् रेतः सिञ्चति योषितायां वह्नीः प्रजाः पुरुषात् सम्प्रसूताः॥ मुण्डक २। १। ५॥
गीता के यज्ञचक्र और छान्दोग्य उप० में पञ्चाहुतिप्रकरण भी देखने योग्य हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥
इस भाष्य को एडिट करें