Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1616
ऋषिः - अत्रिर्भौमः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
0

अ꣣ग्रेगो꣡ राजाप्य꣢꣯स्तविष्यते वि꣣मा꣢नो꣣ अ꣢ह्नां꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । ह꣡रि꣢र्घृ꣣त꣡स्नुः꣢ सु꣣दृ꣡शी꣢को अर्ण꣣वो꣢ ज्यो꣣ती꣡र꣢थः पवते रा꣣य꣢ ओ꣣꣬क्यः꣢꣯ ॥१६१६॥

स्वर सहित पद पाठ

अ꣣ग्रे꣢गः । अ꣣ग्रे । गः꣢ । रा꣡जा꣢꣯ । अ꣡प्यः꣢꣯ । त꣣विष्यते । विमा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । ह꣡रिः꣢꣯ । घृ꣣त꣡स्नुः꣢ । घृ꣣त꣡ । स्नुः꣣ । सुदृ꣡शी꣢कः । सु꣣ । दृ꣡शी꣢꣯कः । अ꣣र्णवः꣢ । ज्यो꣣ती꣡र꣢थः । ज्यो꣣तिः꣢ । रथः । पवते । राये꣢ । ओ꣣꣬क्यः꣢ ॥१६१६॥


स्वर रहित मन्त्र

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥१६१६॥


स्वर रहित पद पाठ

अग्रेगः । अग्रे । गः । राजा । अप्यः । तविष्यते । विमानः । वि । मानः । अह्नाम् । अ । ह्नाम् । भुवनेषु । अर्पितः । हरिः । घृतस्नुः । घृत । स्नुः । सुदृशीकः । सु । दृशीकः । अर्णवः । ज्योतीरथः । ज्योतिः । रथः । पवते । राये । ओक्यः ॥१६१६॥

सामवेद - मन्त्र संख्या : 1616
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 5; मन्त्र » 3
Acknowledgment

भावार्थ -
यह सोमरूप योगी, आत्मा, चन्द्र के समान भी वर्णन किया जाता है। वह (अग्रेगाः) इन्द्रियों का नेता, और संसार-बन्धनों को काटकर सब भोगों को त्याग कर, आगे श्रेष्ठ पद की ओर जाने हारा, (राजा) प्रकाशमान्, तेजस्वी (आप्यः) कर्म और प्रज्ञानों या प्राणों में श्रेष्ठ (अह्नां) अपनी घटती और बढ़ती कलाओं द्वारा दिनों के (विमानः) रचने हारे चन्द्र के समान अपनी षोडश कलाओं से अपनी ज्योतियों को बनाने हारा (भुवनेषु) लोकों के समान प्राणों में (अर्पितः) स्थापित है। जो (हरिः) गतिशील आत्मा (घृतस्नुः) कान्ति और तेज से देदीप्यमान होकर या ज्ञान से स्नान करके (सुदृशीकः) सम्यक् तत्व, परमपद का दर्शन करने हारा, (अर्णवः) ज्ञानवान्, (ज्योतीरथः) ज्योतिष्मान् स्वरूप होकर (रायः) परम धन का अधिकारी (ओक्यः) परमपद के योग्य होकर (पवते) विचरण करता है।

ऋषि | देवता | छन्द | स्वर - ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥

इस भाष्य को एडिट करें
Top