Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1707
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
य꣢ उ꣣ग्र꣡ इ꣢व शर्य꣣हा꣢ ति꣣ग्म꣡शृ꣢ङ्गो꣣ न꣡ वꣳस꣢꣯गः । अ꣢ग्ने꣣ पु꣡रो꣢ रु꣣रो꣡जि꣢थ ॥१७०७॥
स्वर सहित पद पाठयः꣢ । उ꣡ग्रः꣢ । इ꣣व । शर्यहा꣢ । श꣣र्य । हा꣢ । ति꣣ग्म꣡शृ꣢ङ्गः । ति꣣ग्म꣢ । शृ꣣ङ्गः । न꣡ । व꣡ꣳस꣢꣯गः । अ꣡ग्ने꣢꣯ । पु꣡रः꣢꣯ । रु꣣रो꣡जि꣢थ ॥१७०७॥
स्वर रहित मन्त्र
य उग्र इव शर्यहा तिग्मशृङ्गो न वꣳसगः । अग्ने पुरो रुरोजिथ ॥१७०७॥
स्वर रहित पद पाठ
यः । उग्रः । इव । शर्यहा । शर्य । हा । तिग्मशृङ्गः । तिग्म । शृङ्गः । न । वꣳसगः । अग्ने । पुरः । रुरोजिथ ॥१७०७॥
सामवेद - मन्त्र संख्या : 1707
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषय - missing
भावार्थ -
(यः) जो (शर्यहा) बाणों से मारने हारे योद्धा के (इव) समान (उग्रः) अति भयंकर शक्तिशाली (वंसगः न) बैल के समान (तिग्मशृंगः) तीक्ष्ण शृंग अर्थात् प्रखर तेज वाले हैं वही आप हे (अग्ने) प्रभो ! (पुरः) सब देहों को (रुरोजिथ) ज्ञान वज्र से तोड़ डालते हो और मुमुक्षुओं को मुक्त कर देते हो।
सायण ने अग्नि को रुद्ररूप मानकर त्रिपुर दहन की कथा को लगाया है। लिखा है—‘रुद्रो वा एष यदग्निः’ इति श्रुतेः। “रुद्रकृतमपि त्रिपुरदहनम् अग्निकृतमेवेति श्रूयते। यद्वा त्रिपुरदहनसाधनभूतं वाणे अग्निरनीकत्वनावस्थानादग्निः पुराणि भग्नवान् इत्युच्यते।” अर्थात् रुद्र अग्नि का नाम है ऐसी ब्राह्मण श्रुति है। अतः रुद्र का किया त्रिपुरदहन अग्नि ही का किया कहा जाता है। अथवा त्रिपुर के दहन करने में साधन बने बाण में अग्नि सहायक था, इससे अग्नि ने पुरों को तोड़ा ऐसा कहा जाता है। परन्तु इस का रहस्य सायण ने स्पष्ट नहीं किया, यह अलंकारिक है। वस्तुतः—
वेदत्रयी त्रिनेत्राणि त्रिपुरं त्रिगुणं वपुः। (पु०)
भस्मीकरोति तद्देवस्त्रिपुरघ्नस्ततः स्मृतः॥ (स्कन्द० महि० कौ० ख० २। अ० २५)
अर्थात्—रुद्र के तीन वेद तीन नेत्र हैं, त्रिगुण देह त्रिपुर है, उसको वह ज्ञानरूप से प्रकट होकर भस्म कर देने से त्रिपुरघ्न कहा जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। २ श्रुतकक्षः सुकक्षो वा। ३ शुनःशेप आजीगर्तः। ४ शंयुर्बार्हस्पत्यः। ५, १५ मेधातिथिः काण्वः। ६, ९ वसिष्ठः। ७ आयुः काण्वः। ८ अम्बरीष ऋजिश्वा च। १० विश्वमना वैयश्वः। ११ सोभरिः काण्वः। १२ सप्तर्षयः। १३ कलिः प्रागाथः। १५, १७ विश्वामित्रः। १६ निध्रुविः काश्यपः। १८ भरद्वाजो बार्हस्पत्यः। १९ एतत्साम॥ देवता—१, २, ४, ६, ७, ९, १०, १३, १५ इन्द्रः। ३, ११, १८ अग्निः। ५ विष्णुः ८, १२, १६ पवमानः सोमः । १४, १७ इन्द्राग्नी। १९ एतत्साम॥ छन्दः–१-५, १४, १६-१८ गायत्री। ६, ७, ९, १३ प्रागथम्। ८ अनुष्टुप्। १० उष्णिक् । ११ प्रागाथं काकुभम्। १२, १५ बृहती। १९ इति साम॥ स्वरः—१-५, १४, १६, १८ षड्जः। ६, ८, ९, ११-१३, १५ मध्यमः। ८ गान्धारः। १० ऋषभः॥
इस भाष्य को एडिट करें