Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 2
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
3

त्व꣡म꣢ग्ने य꣣ज्ञा꣢ना꣣ꣳ हो꣢ता꣣ वि꣡श्वे꣢षाꣳ हि꣣तः꣢ । दे꣣वे꣢भि꣣र्मा꣡नु꣢षे꣣ ज꣡ने꣢ ॥२॥

स्वर सहित पद पाठ

त्व꣢म् । अ꣣ग्ने । यज्ञा꣡ना꣢म् । हो꣡ता꣢꣯ । वि꣡श्वे꣢꣯षाम् । हि꣣तः꣢ । दे꣣वे꣡भिः꣢ । मा꣡नु꣢꣯षे । ज꣡ने꣢꣯ ॥२॥


स्वर रहित मन्त्र

त्वमग्ने यज्ञानाꣳ होता विश्वेषाꣳ हितः । देवेभिर्मानुषे जने ॥२॥


स्वर रहित पद पाठ

त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः । देवेभिः । मानुषे । जने ॥२॥

सामवेद - मन्त्र संख्या : 2
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! परमात्मन् ! ( त्वम् ) = तू ( विश्वेषाम् ) = समस्त ( यज्ञानाम् ) = यज्ञों, देव उपासनाओं का ( होता ) = स्वीकार करने वाला होकर और ( देवेभिः१  ) = देवों, विद्वानों द्वारा ( मानुषे जने ) = मनुष्य जनों में, यज्ञ में अग्नि के समान ( हितः ) = सर्वोपास्य  रूप से स्थापित किया है।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाजो बार्हस्पत्यः
छन्दः - गायत्री

इस भाष्य को एडिट करें
Top