Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 3
ऋषिः - मेधातिथिः काण्वः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
3
अ꣣ग्निं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हो꣡ता꣢रं वि꣣श्व꣡वे꣢दसम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥३॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । दू꣣त꣢म् । वृ꣣णीमहे । हो꣡ता꣢꣯रम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥३॥
स्वर रहित मन्त्र
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥३॥
स्वर रहित पद पाठ
अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्ववेदसम् । विश्व । वेदसम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥३॥
सामवेद - मन्त्र संख्या : 3
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हम ( विश्ववेदसम् १ ) = सर्वज्ञानी, सर्वधनी, सर्वेश्वर, ( होतारम् ) = होता, सर्वप्रद, ( अस्य ) = इस ( यज्ञस्य ) = यज्ञ, ब्रह्माण्ड के ( सुक्रतुम् २ ) = सुक्रतु, उत्तम कर्त्ता, विधाता और ज्ञाता ( अग्निम् ) = अग्नि को ( दूतं ३ ) = दूत अर्थात् उपास्यरूप से ( वृणीमहे ) = वरण करते हैं । इस प्रकार बहुत उत्तम विद्वान् को भी कार्यसाधक दूत रूप से वरण करना चाहिये ।
टिप्पणी -
१. वेदस्, वेत्तेरसुन् औणादि: । विद् ज्ञाने । वेदो धनं । नि० ३ । २ । १० ॥
२. क्रतु: कर्मनाम । नि० २ । १ । प्रज्ञानाम च । नि० ३ |९
३. दूतं । दवतेरौणादिकः क्तः । दुनोति गच्छति उपतपति वा स दूतः, बहुकार्यसाधको राजभृत्यो वा । द .उ .।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मेधातिथिः काण्वः
छन्दः - गायत्री