Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 4
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
0

अ꣣ग्नि꣢र्वृ꣣त्रा꣡णि꣢ जङ्घनद्द्रविण꣣स्यु꣡र्वि꣢प꣣न्य꣡या꣢ । स꣡मि꣢द्धः शु꣣क्र꣡ आहु꣢꣯तः ॥४॥

स्वर सहित पद पाठ

अ꣣ग्निः꣢ । वृ꣣त्रा꣡णि꣢ । ज꣣ङ्घनत् । द्रविणस्युः꣢ । वि꣣पन्य꣡या꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । शुक्रः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः ॥४॥


स्वर रहित मन्त्र

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥४॥


स्वर रहित पद पाठ

अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम् । इद्धः । शुक्रः । आहुतः । आ । हुतः ॥४॥

सामवेद - मन्त्र संख्या : 4
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = ( विपन्यया  ) = विशेष स्तुति द्वारा ( द्रविणस्यु:१ ) = उपासकों  के  द्रव्य, बल और भक्तिभाव को स्वीकार करने वाला  'अग्नि', परमेश्वर ( समिद्धः) = चमकता हुआ, ( शुक्रः ) = शुद्ध, कान्तिमान् ( आहुतः ) = भली प्रकार से स्तुति किया या स्मरण किया हुआ ( वृत्राणि २  ) = आत्मा को घेरने वाले पापों को, विघ्नों को और अन्धकारों को ( जंघनद् ) = नाश करे | 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाजो बार्हस्पत्यः
छन्दः - गायत्री

इस भाष्य को एडिट करें
Top