Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
0
अ꣣ग्नि꣢र्वृ꣣त्रा꣡णि꣢ जङ्घनद्द्रविण꣣स्यु꣡र्वि꣢प꣣न्य꣡या꣢ । स꣡मि꣢द्धः शु꣣क्र꣡ आहु꣢꣯तः ॥४॥
स्वर सहित पद पाठअ꣣ग्निः꣢ । वृ꣣त्रा꣡णि꣢ । ज꣣ङ्घनत् । द्रविणस्युः꣢ । वि꣣पन्य꣡या꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । शुक्रः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः ॥४॥
स्वर रहित मन्त्र
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥४॥
स्वर रहित पद पाठ
अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया । समिद्धः । सम् । इद्धः । शुक्रः । आहुतः । आ । हुतः ॥४॥
सामवेद - मन्त्र संख्या : 4
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( विपन्यया ) = विशेष स्तुति द्वारा ( द्रविणस्यु:१ ) = उपासकों के द्रव्य, बल और भक्तिभाव को स्वीकार करने वाला 'अग्नि', परमेश्वर ( समिद्धः) = चमकता हुआ, ( शुक्रः ) = शुद्ध, कान्तिमान् ( आहुतः ) = भली प्रकार से स्तुति किया या स्मरण किया हुआ ( वृत्राणि २ ) = आत्मा को घेरने वाले पापों को, विघ्नों को और अन्धकारों को ( जंघनद् ) = नाश करे |
टिप्पणी -
१. छन्दसि परेच्छायां क्यच् । द्रविणमिति बलनाम ( नि० २ । ९ ) धननाम पदनाम च ( नि० २ । १० )
२. रक्षः प्रभृतीनि, तमांसि वा । सा० । शत्रुकुलानि । मा० वि० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाजो बार्हस्पत्यः
छन्दः - गायत्री