Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 217
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
बृ꣣ब꣡दु꣢क्थꣳ हवामहे सृ꣣प्र꣡क꣢रस्नमू꣣त꣡ये꣢ । सा꣡धः꣢ कृ꣣ण्व꣢न्त꣣म꣡व꣢से ॥२१७॥
स्वर सहित पद पाठबृ꣣ब꣡दु꣢क्थम् । बृ꣣ब꣢त् । उ꣣क्थम् । हवामहे । सृप्र꣡क꣢रस्नम् । सृ꣣प्र꣢ । क꣣रस्नम् । ऊत꣡ये꣢ । सा꣡धः꣢꣯ । कृ꣣ण्व꣡न्त꣢म् । अ꣡व꣢꣯से ॥२१७॥
स्वर रहित मन्त्र
बृबदुक्थꣳ हवामहे सृप्रकरस्नमूतये । साधः कृण्वन्तमवसे ॥२१७॥
स्वर रहित पद पाठ
बृबदुक्थम् । बृबत् । उक्थम् । हवामहे । सृप्रकरस्नम् । सृप्र । करस्नम् । ऊतये । साधः । कृण्वन्तम् । अवसे ॥२१७॥
सामवेद - मन्त्र संख्या : 217
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भाग = हम ( ऊतये ) = रक्षा के लिये ( सृप्रकरस्नम् ) = अपने हाथों को फैलाये ( वृबदुक्थं ) = अति अधिक ख्यातिमान् और ( अवसे ) = प्रजा की रक्षा करने के लिये ( साध: कृण्वन्तं ) = साधन करने वाले राजा के समान परमेश्वर को बुलाते हैं ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मेधातिथिः।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें