Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 219
ऋषिः - ब्रह्मातिथिः काण्वः देवता - अश्विनौ, मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

दू꣣रा꣢दि꣣हे꣢व꣣ य꣢त्स꣣तो꣢ऽरु꣣ण꣢प्सु꣣र꣡शि꣢श्वितत् । वि꣢ भा꣣नुं꣢ वि꣣श्व꣡था꣢तनत् ॥२१९॥

स्वर सहित पद पाठ

दू꣣रा꣢त् । दुः꣣ । आ꣢त् । इ꣣ह꣢ । इ꣣व । य꣢त् । स꣣तः꣢ । अ꣣रुण꣡प्सुः꣢ । अ꣡शि꣢꣯श्वितत् । वि । भा꣣नु꣢म् । वि꣣श्व꣡था꣢ । अ꣣तनत् । ॥२१९॥


स्वर रहित मन्त्र

दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् । वि भानुं विश्वथातनत् ॥२१९॥


स्वर रहित पद पाठ

दूरात् । दुः । आत् । इह । इव । यत् । सतः । अरुणप्सुः । अशिश्वितत् । वि । भानुम् । विश्वथा । अतनत् । ॥२१९॥

सामवेद - मन्त्र संख्या : 219
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( दूरात् ) = दूर ( सतः ) = विद्यमान रहकर भी परमेश्वर सूर्य के समान ( यत् ) = जब ( अरुणप्सुः ) = प्रातःकालिक प्रभा के समान कान्तिमान् ( इह एव ) = यहां ही ( अशिश्वितत् ) = चमकता है तब ( भानुं ) = कान्ति, प्रजा या दीप्ति को ( विश्वथा वि अतनत् ) = सब ओर फैलाता है । साधक की साधना की सिद्धि के लक्षण विशेष दीप्तियों का मस्तक पर विशेष रूप से चारों ओर दीखना ही है। जैसा लिखा है--

'व्यद्युतद् व्यद्युतदा न्यमीमीषद्' इत्यादि । केन उ० । तद्दूरे तदु अन्तिक इत्यादि । ईश उ० ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - ब्रह्मातिथिः :।

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः।

इस भाष्य को एडिट करें
Top