Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 235
ऋषिः - प्रस्कण्वः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣣भि꣡ प्र वः꣢꣯ सु꣣रा꣡ध꣢स꣣मि꣡न्द्र꣢मर्च꣣ य꣡था꣢ वि꣣दे꣢ । यो꣡ ज꣢रि꣣तृ꣡भ्यो꣢ म꣣घ꣡वा꣢ पुरू꣣व꣡सुः꣢ स꣣ह꣡स्रे꣢णेव꣣ शि꣡क्ष꣢ति ॥२३५॥

स्वर सहित पद पाठ

अ꣣भि꣢ । प्र । वः꣣ । सुरा꣡ध꣢सम् । सु꣣ । रा꣡ध꣢꣯सम् । इ꣡न्द्र꣢꣯म् । अ꣣र्च । य꣡था꣢꣯ । वि꣣दे꣢ । यः । ज꣣रितृ꣡भ्यः꣢ । म꣣घ꣡वा꣢ । पु꣣रूव꣡सुः꣢ । पु꣣रू । व꣡सुः꣢꣯ । स꣣ह꣡स्रे꣢ण । इ꣣व । शि꣡क्ष꣢꣯ति ॥२३५॥


स्वर रहित मन्त्र

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥२३५॥


स्वर रहित पद पाठ

अभि । प्र । वः । सुराधसम् । सु । राधसम् । इन्द्रम् । अर्च । यथा । विदे । यः । जरितृभ्यः । मघवा । पुरूवसुः । पुरू । वसुः । सहस्रेण । इव । शिक्षति ॥२३५॥

सामवेद - मन्त्र संख्या : 235
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० =  हे मनुष्यो !( वः ) = आप लोग ( सुराधसम् ) = उत्तम ज्ञान रूप धनसम्पन्न ( इन्द्रं ) = परमेश्वर को ( यथा ) = यथार्थ रूप से ( विदे ) = जानने के लिये ( अभि-प्र-अर्च ) = उसकी अच्छी प्रकार उपासना करो । ( यः ) = जो ( मघवा ) = धन-यज्ञादि से सम्पन्न ( पुरूवसुः ) = अति धनाढ्य, या सब शरीरों में व्यापक रहकर ( सहस्रेण इव ) = मानो हज़ारों प्रकारों से ( शिक्षति ) = शिक्षाएं देता है और ऐश्वर्य प्रदान करता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - बालखिल्या:। 

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top