Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 241
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - मरुतः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

न꣡ हि व꣢꣯श्चर꣣मं꣢ च꣣ न꣡ वसि꣢꣯ष्ठः प꣣रिम꣡ꣳस꣢ते । अ꣣स्मा꣡क꣢म꣣द्य꣢ म꣣रु꣡तः꣢ सु꣣ते꣢꣫ सचा꣣ वि꣡श्वे꣢ पिबन्तु का꣣मि꣡नः꣢ ॥२४१॥

स्वर सहित पद पाठ

न꣢ । हि । वः꣣ । चरम꣢म् । च꣣ । न꣢ । व꣡सि꣢꣯ष्ठः । प꣣रिमँ꣡स꣢ते । प꣣रि । मँ꣡स꣢꣯ते । अ꣣स्मा꣡क꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । म꣣रु꣡तः꣢ । सु꣣ते꣢ । स꣡चा꣢꣯ । वि꣡श्वे꣢꣯ । पि꣣बन्तु । कामि꣡नः꣢ ॥२४१॥


स्वर रहित मन्त्र

न हि वश्चरमं च न वसिष्ठः परिमꣳसते । अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ॥२४१॥


स्वर रहित पद पाठ

न । हि । वः । चरमम् । च । न । वसिष्ठः । परिमँसते । परि । मँसते । अस्माकम् । अद्य । अ । द्य । मरुतः । सुते । सचा । विश्वे । पिबन्तु । कामिनः ॥२४१॥

सामवेद - मन्त्र संख्या : 241
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = ( वसिष्ठः ) = मुख्य प्राण ( वः ) = तुम इन्द्रियों में से ( चरमं चन ) = अन्तिम का भी ( न हि ) = नहीं ( परिमंसते ) = तिरस्कार करता है । ( मरुतः ) = इन्द्रिय मार्गों में विचरण करने वाले प्राणो ! ( अस्माकं सुते ) = हमारे उत्पन्न किये हुए ज्ञानरस में ( विश्वे कामिनः ) = सब अपने रसपान की कामना करने वाले आप लोग ( सचा ) = एक साथ ( पिबन्तु ) = आनन्दामृत का पान करो। इसका विवरण देखो बृहदा० उप० ( अ० ६ । १ ) में वसिष्ठ प्राण का प्रकरण अथवा – ( वसिष्ठः ) = परमेश्वर ( चरमं चन नहिं परिमंसते ) = सबसे पिछड़े हुए का भी अनादर नहीं करता । हे  ( मरुतः ) = मनुष्यो ! ( अस्माकम् कामिनः ) = हममें से जो भी परम रस के अभिलाषी हैं वे ( विश्वे सचा पिबन्तु ) = सब आकर समाहित होकर आनन्द रस का  पान करें ।

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
 साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ (गीता )

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठ:।

देवता - मरुतः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top