Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 240
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न्ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥२४०॥
स्वर सहित पद पाठत्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣣वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥२४०॥
स्वर रहित मन्त्र
त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥२४०॥
स्वर रहित पद पाठ
त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥२४०॥
सामवेद - मन्त्र संख्या : 240
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! तू ( चेरवे ) = तेरी सेवा परिचर्या करने हारे अपने सेवक के पास ( आ इहि ) = आ , साक्षात् हो । और ( वसुत्तये ) = सुख से प्राण धारण करने योग्य वसु या प्राणों का दान करने के लिये ( भंग ) = भजन या सेवन करने योग्य ऐश्वर्य, या सेवने योग्य प्रभु को ( विदा:) = प्राप्त कर, उसका ज्ञान कर । हे ( मघवन् ) = शक्तिमन् ! ( गविष्टये ) = इन्द्रियों के इष्ट साधन करने के निमित्त ( उद् वावृषस्व ) = उत्तम रीति से सुखों की वर्षा कर । ( उत् अश्वम् इष्टये ) = और इन्द्रियों में व्याप्त जो भोक्ता रूप आत्मा, अश्व है उसके भले के लिये भी उत्तम रीति से बल दान करो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भर्गः ।
देवता - इन्द्रः।
छन्दः - बृहती
स्वरः - मध्यमः।
इस भाष्य को एडिट करें