Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 249
ऋषिः - मेधातिथिर्मेध्यातिथिर्वा काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣢न्द्र꣣मि꣢द्दे꣣व꣡ता꣢तय꣣ इ꣡न्द्रं꣢ प्रय꣣꣬त्य꣢꣯ध्व꣣रे꣢ । इ꣡न्द्र꣢ꣳ समी꣣के꣢ व꣣नि꣡नो꣢ हवामह꣣ इ꣢न्द्रं꣣ ध꣡न꣢स्य सा꣣त꣡ये꣢ ॥२४९॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । इत् । दे꣣व꣡ता꣢तये । इ꣡न्द्र꣢꣯म् । प्र꣣यति꣢ । प्र꣣ । यति꣢ । अ꣣ध्वरे꣢ । इ꣡न्द्र꣢꣯म् । स꣣मीके꣢ । स꣣म् । ईके꣢ । व꣣नि꣡नः꣢ । ह꣣वामहे । इ꣡न्द्र꣢म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ ॥२४९॥


स्वर रहित मन्त्र

इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । इन्द्रꣳ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥२४९॥


स्वर रहित पद पाठ

इन्द्रम् । इत् । देवतातये । इन्द्रम् । प्रयति । प्र । यति । अध्वरे । इन्द्रम् । समीके । सम् । ईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥२४९॥

सामवेद - मन्त्र संख्या : 249
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( देवतातये ) = देव, विद्वानों एवं इन्द्रियों की भलाई के लिये ( इन्द्रम् इद् ) = आत्मा या ईश्वर को ही हम ( हवामहे ) = पुकारते हैं । ( अध्वरे प्रयति ) = हिंसारहित यज्ञ के प्रारम्भ होने पर भी ( इन्द्रं ) = परमात्मा को हम पुकारते हैं, ( समीके ) = समान रूप से ध्यान, विचार, ज्ञान गति करने के अवसर पर या संग्राम में हम ( वनिनः ) = सब भक्तजन ( इन्द्रं ) = उस ईश्वर को ही राजा के समान स्मरण करते हैं और ( धनस्य सातये ) = धन के विभाग और प्राप्त करने के लिये भी ( इन्द्रं ) = ईश्वर को ( हवामहे ) = आह्वान् करते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथि:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top