Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 250
ऋषिः - मेधातिथिर्मेध्यातिथिर्वा काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯ । पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥२५०॥

स्वर सहित पद पाठ

इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । गि꣡रः꣢꣯ । व꣣र्धन्तु । याः꣢ । म꣡म꣢꣯ । पा꣣वक꣡व꣢र्णाः । पा꣣वक꣢ । व꣣र्णाः । शु꣡च꣢꣯यः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣भि꣢ । स्तो꣡मैः꣢꣯ । अ꣣नूषत ॥२५०॥


स्वर रहित मन्त्र

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥२५०॥


स्वर रहित पद पाठ

इमाः । उ । त्वा । पुरूवसो । पुरु । वसो । गिरः । वर्धन्तु । याः । मम । पावकवर्णाः । पावक । वर्णाः । शुचयः । विपश्चितः । विपः । चितः । अभि । स्तोमैः । अनूषत ॥२५०॥

सामवेद - मन्त्र संख्या : 250
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = हे ( पुरूवसो ) = बहुत ऐश्वर्य वाले एवं बहुत लोकों को बसाने और उनमें बसने वाले ईश्वर ! ( मम ) = मेरी ( या: ) = जो ( इमा गिरः ) = ये वाणियां ( त्वा ) = तुझको ( वर्धन्तु ) = बढ़ाती हैं, प्रसिद्ध करती हैं और ( पावकवर्णा: ) = सबको अपने तेज से पवित्र करनेहारे, ईश्वर का वर्णन करने वाले ( शुचयः ) = शुद्ध चित्त वाले ( विपश्चितः ) = कर्म और प्रज्ञा का संचय करने हारे विद्वान् लोग ( त्वा ) = तुझको ( स्तोमैः ) = स्तुतिमन्त्रों से ( अभि अनूषत ) = साक्षात् स्तुति करते हैं । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथि:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः।

इस भाष्य को एडिट करें
Top