Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 251
ऋषिः - मेधातिथिर्मेध्यातिथिर्वा काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢र꣣ स्तो꣢मा꣣स ईरते । स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥२५१॥

स्वर सहित पद पाठ

उ꣢द् । उ꣣ । त्ये꣢ । म꣡धु꣢꣯मत्तमाः । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯सः । ई꣣रते । सत्राजि꣡तः꣢ । स꣣त्रा । जि꣡तः꣢꣯ । ध꣣नसाः꣢ । ध꣣न । साः꣢ । अ꣡क्षि꣢꣯तोतयः । अ꣡क्षि꣢꣯त । ऊ꣣तयः । वाजय꣡न्तः꣢ । र꣡थाः꣢꣯ । इ꣣व ॥२५१॥


स्वर रहित मन्त्र

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥२५१॥


स्वर रहित पद पाठ

उद् । उ । त्ये । मधुमत्तमाः । गिरः । स्तोमासः । ईरते । सत्राजितः । सत्रा । जितः । धनसाः । धन । साः । अक्षितोतयः । अक्षित । ऊतयः । वाजयन्तः । रथाः । इव ॥२५१॥

सामवेद - मन्त्र संख्या : 251
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( ये ) = वे ( मधुमत्तमाः ) = ब्रह्मविद्या से सम्पन्न ( गिर: ) = वेदमन्त्र और ( स्तोमासः ) = स्तुतिमन्त्र ( सत्राजितः ) = सब कष्टों पर विजय पाते हुए, ( अक्षितोतयः ) = अक्षय  बलशाली ( वाजयन्तः ) = ज्ञान से सम्पन्न, वेगवान् ( रथा इव ) = रथों के समान ( धनसाः ) = धनों को प्राप्त कराते हुए ( उत् ईरते ) = उत्पन्न होते हैं, ऊपर आते हैं, प्रकट होते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथि:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः।
 

इस भाष्य को एडिट करें
Top