Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 252
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

य꣡था꣢ गौ꣣रो꣢ अ꣣पा꣢ कृ꣣तं꣢꣫ तृष्य꣣न्ने꣡त्यवे꣢रिणम् । आ꣣पित्वे꣡ नः꣢ प्रपि꣣त्वे꣢꣫ तूय꣣मा꣡ ग꣢हि꣣ क꣡ण्वे꣢षु꣣ सु꣢꣫ सचा꣣ पि꣡ब꣢ ॥२५२॥

स्वर सहित पद पाठ

य꣡था꣢꣯ । गौ꣣रः꣢ । अ꣣पा꣢ । कृ꣣त꣢म् । तृ꣡ष्य꣢न् । ए꣡ति꣢꣯ । अ꣡व꣢꣯ । इ꣡रि꣢꣯णम् । आ꣣पित्वे꣢ । नः꣣ । प्रपित्वे꣢ । तू꣡य꣢꣯म् । आ । ग꣣हि । क꣡ण्वे꣢꣯षु । सु । स꣡चा꣢꣯ पि꣡ब꣢꣯ ॥२५२॥


स्वर रहित मन्त्र

यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥२५२॥


स्वर रहित पद पाठ

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्रपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा पिब ॥२५२॥

सामवेद - मन्त्र संख्या : 252
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( यथा ) = जिस प्रकार ( गौरः ) = गौर मृग या इन्द्रियों के पीछे भागने वाला व्यसनी पुरुष ( तृष्यन् ) = प्यासा, तृष्णा से सताया हुआ ( अपाकृतम् ) = जल से या रस से भरे ( इरिणम् ) = जलाशय या भोगपदार्थ के प्रति ( एति ) = जाता है। उसी प्रकार हे ( इन्द्र ) = आत्मन् ! आप ( नः आपित्वे प्रपित्वे ) = हमारी बन्धुता को प्राप्त करने पर ( कण्वेषु ) = मेधावी पुरुषों में ( तूयं ) = शीघ्र ही ( आगहि ) = प्राप्त हो और ( सचा ) = साथ ही ( सु पिब  ) = उत्तम रूप से सोमरस का पान कर । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - देवातिथिः काण्वः।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top