Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 253
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

श꣣ग्ध्यू꣢३षु꣡ श꣢चीपत꣣ इ꣢न्द्र꣣ वि꣡श्वा꣢भिरू꣣ति꣡भिः꣢ । भ꣢गं꣣ न꣡ हि त्वा꣢꣯ य꣣श꣡सं꣢ वसु꣣वि꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मसि ॥२५३॥

स्वर सहित पद पाठ

श꣣ग्धि꣢ । उ꣣ । सु꣢ । श꣣चीपते । शची । पते । इ꣡न्द्र꣢꣯ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । भ꣡ग꣢꣯म् । न । हि । त्वा꣣ । यश꣡स꣢म् । व꣣सुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣡नु꣢꣯ । शू꣣र । च꣡रा꣢꣯मसि ॥२५३॥


स्वर रहित मन्त्र

शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥२५३॥


स्वर रहित पद पाठ

शग्धि । उ । सु । शचीपते । शची । पते । इन्द्र । विश्वाभिः । ऊतिभिः । भगम् । न । हि । त्वा । यशसम् । वसुविदम् । वसु । विदम् । अनु । शूर । चरामसि ॥२५३॥

सामवेद - मन्त्र संख्या : 253
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे ( शचीपते ) = सब शक्तियों और प्रज्ञाओं के पालक ! हे ( इन्द्र ) = परमेश्वर ! ( विश्वाभिः ) = सब प्रकार की ( ऊतिभिः ) = शक्तियों से ( उ सु शग्धि  ) = तू हमारी इष्ट पूर्ति कर । हे ( शूर ) =  शूर: ( वसुविदं ) = प्राणों के प्राप्त करने कराने और जानने हारे, ( यशसं ) = इन्द्रियों के वीर्यस्वरूप, एवं यशस्वी ( भगं न ) = ऐश्वर्य के समान ( त्वा ) = तेरे ( हि ) = ही ( अनु चरामसि ) = हम अनुकूल चलते हैं । इन्द्रियों की आत्मा के प्रति और भक्तों की  ईश्वर के प्रति उक्ति है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भर्गः।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top